"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४६" इत्यस्य संस्करणे भेदः

No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left=३२|center=गोपालसहस्रनामस्तोत्रम्|}}
{{rh|left=३२|center=गोपालसहस्रनामस्तोत्रम्}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १६: पङ्क्तिः १६:
{{gap}}'''अश्वमेधः''' - तद्रूपः, '''वाजपेयः''' तद्रूपः, '''गोमेध'''स्तद्रूपः, '''नरमेधवान्'''
{{gap}}'''अश्वमेधः''' - तद्रूपः, '''वाजपेयः''' तद्रूपः, '''गोमेध'''स्तद्रूपः, '''नरमेधवान्'''
नरमेधरूपः । अश्वमेधादियज्ञसमाराध्यः । ’यज्ञो वै विष्णुः' इति श्रुतिः ।
नरमेधरूपः । अश्वमेधादियज्ञसमाराध्यः । ’यज्ञो वै विष्णुः' इति श्रुतिः ।
'''कन्दर्पकोटिलावण्यः'''– मन्मथकोटीनां यत लावण्यं सौन्दर्यं तत्तुल्यं
'''कन्दर्पकोटिलावण्यः'''– मन्मथकोटीनां यत् लावण्यं सौन्दर्यं तत्तुल्यं
तदस्यास्तीति । त्रैलोक्यविस्मयकरसुन्दररूप इत्यर्थः । '''चन्द्रकोटिसुशीतलः'''
तदस्यास्तीति । त्रैलोक्यविस्मयकरसुन्दररूप इत्यर्थः । '''चन्द्रकोटिसुशीतलः'''
कोटिसङ्ख्याकचन्द्रवत् अत्यन्त शीतलः। भक्तानामत्यन्ताभिगम्य इत्यर्थः
कोटिसङ्ख्याकचन्द्रवत् अत्यन्त शीतलः। भक्तानामत्यन्ताभिगम्य इत्यर्थः
पङ्क्तिः २८: पङ्क्तिः २८:
{{gap}}'''रविकोटिप्रतीकाशः''' --- सूर्यकोटिसदृशः । अभक्तानां शत्रूणां
{{gap}}'''रविकोटिप्रतीकाशः''' --- सूर्यकोटिसदृशः । अभक्तानां शत्रूणां
सूर्यकोटिवत् सन्तापकः । 'तं तपन्तमिवादित्यम्’ इति रामायणे ।
सूर्यकोटिवत् सन्तापकः । 'तं तपन्तमिवादित्यम्’ इति रामायणे ।
'''वायुकोटि महाबल''': .काटिसङ्ख्याकवायूनां यादृशं महाबलं स्यात् तादृशमहाबलयुक्तः ।
'''वायुकोटि महाबलः''' --काटिसङ्ख्याकवायूनां यादृशं महाबलं स्यात् तादृशमहाबलयुक्तः ।
ब्रह्मा ब्रह्माण्डकतां --- हिरण्यगर्भरूपः सन् ब्रह्माण्डस्य स्रष्टा ।
ब्रह्मा ब्रह्माण्डकर्ता --- हिरण्यगर्भरूपः सन् ब्रह्माण्डस्य स्रष्टा ।
'''कमलावाञ्छितप्रद''':--कमलायाः लक्ष्म्या: अभीष्टदाता ॥ ३२ ॥
'''कमलावाञ्छितप्रद''':--कमलायाः लक्ष्म्या: अभीष्टदाता ॥ ३२ ॥