"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २९: पङ्क्तिः २९:
सूर्यकोटिवत् सन्तापकः । 'तं तपन्तमिवादित्यम्’ इति रामायणे ।
सूर्यकोटिवत् सन्तापकः । 'तं तपन्तमिवादित्यम्’ इति रामायणे ।
'''वायुकोटि महाबलः''' --काटिसङ्ख्याकवायूनां यादृशं महाबलं स्यात् तादृशमहाबलयुक्तः ।
'''वायुकोटि महाबलः''' --काटिसङ्ख्याकवायूनां यादृशं महाबलं स्यात् तादृशमहाबलयुक्तः ।
ब्रह्मा ब्रह्माण्डकर्ता --- हिरण्यगर्भरूपः सन् ब्रह्माण्डस्य स्रष्टा ।
'''ब्रह्मा ब्रह्माण्डकर्ता''' --- हिरण्यगर्भरूपः सन् ब्रह्माण्डस्य स्रष्टा ।
'''कमलावाञ्छितप्रद''':--कमलायाः लक्ष्म्या: अभीष्टदाता ॥ ३२ ॥
'''कमलावाञ्छितप्रद''':--कमलायाः लक्ष्म्या: अभीष्टदाता ॥ ३२ ॥