"रामायणम्/सुन्दरकाण्डम्/सर्गः ४५" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१०:५९, ७ फेब्रवरी २०१२ इत्यस्य संस्करणं

← सर्गः ४४ रामायणम्
सर्गः ४५
वाल्मीकिः
सर्गः ४६ →

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।
निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। ५.४५.१।।

महाबलपरीवारा धनुष्मन्तो महाबलाः ।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। ५.४५.२।।

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।। ५.४५.३।।

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।
विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ।। ५.४५.४।।

जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् ।
बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।। ५.४५.५।।

ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।
अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।। ५.४५.६।।

सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।
वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ।। ५.४५.७।।

अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः ।
अभवत् संवृताकारः शैलराडिव वृष्टिभिः ।। ५.४५.८।।

स शरान् मोघयामास तेषामाशुचरः कपिः ।
रथवेगं च वीराणां विचरन् विमले ऽम्बरे ।। ५.४५.९।।

स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।। ५.४५.१०।।

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।
चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ।। ५.४५.११।।

तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः ।
मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ।। ५.४५.१२।।

प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः ।
केचित्तस्य निनादेन तत्रैव पतिता भुवि ।। ५.४५.१३।।

ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।
तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ।। ५.४५.१४।।

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।
भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ।। ५.४५.१५।।

स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि ।
विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ।। ५.४५.१६।।

स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।
युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ।। ५.४५.१७।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ।। ५.४५।।