"ऋग्वेदः सूक्तं १०.१४३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तयंत्यं चिदत्रिं रतजुरमर्थमश्वंचिदत्रिमृतजुरमर्थमश्वं न यातवे ।
कक्षिवन्तंकक्षीवन्तं यदी पुना रथं न कर्णुथोकृणुथो नवमनवम् ॥१॥
तयंत्यं चिदश्वं न वाजिनमरेणवो यमत्नत ।
दर्ळंग्रन्थिंदृळ्हं ग्रन्थिं न वि षयतमत्रिंष्यतमत्रिं यविष्ठमा रजः ॥२॥
नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः ।
अथा हि वां दिवो नरा पुन सतोमोस्तोमो न विशसे ॥३॥
चिते तद वांतद्वां सुराधसा रातिः सुमतिरश्विना ।
आ यन्नः सदने पर्थौपृथौ समने पर्षथो नरा ॥४॥
युवं भुज्युं समुद्र आ रजसः पार ईङखितमईङ्खितम्
यातमछायातमच्छा पतत्रिभिर्नासत्या सातये कर्तमकृतम् ॥५॥
आ वां सुम्नैः शम्यूशंयू इव मंहिष्ठा विश्ववेदसा ।
समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥६॥
 
चिते तद वां सुराधसा रातिः सुमतिरश्विना ।
आ यन्नः सदने पर्थौ समने पर्षथो नरा ॥
युवं भुज्युं समुद्र आ रजसः पार ईङखितम ।
यातमछा पतत्रिभिर्नासत्या सातये कर्तम ॥
आ वां सुम्नैः शम्यू इव मंहिष्ठा विश्ववेदसा ।
समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४३" इत्यस्माद् प्रतिप्राप्तम्