"गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः ६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
सम्यक्सृष्टं स्वायतनं च दत्वा गोविन्द दामोदर मां च पाहि ।
स्तुत्या मदीयश्च सुखकपूर्णः प्रियो जनो नास्ति तथा त्वदन्यः ॥ ३,६.५ ॥
; ब्रह्मोवाच ।
लक्ष्मीपते सर्वजगन्निवास त्वं ज्ञानसिंधुः क्व च विश्वमूर्ते ।
अहं क्व चाज्ञस्तव वै शक्तिरस्ति ह्यज्ञोहं वै ह्यल्पशक्तिर्ममास्ति ॥ ३,६.६ ॥
पङ्क्तिः ३४:
तदा वायुर्देवदेवो महात्मा दृष्ट्वा विष्णु भक्तिसंवर्धितात्मा ॥ ३,६.१० ॥
स्नहोत्थरावः स्खलिताक्षरस्तं मुञ्चन्कणान्प्राञ्जलिराबभाषे ।
; वायुरुवाच ।
एते हि देवास्तव भृत्यभूताः पदारविन्दं परमं सुदुर्लभम् ॥ ३,६.११ ॥
चतुर्विधान्पुरुषार्थान्रमेश संप्रार्थये तच्च सदापि देव ।
पङ्क्तिः ६३:
तेषां हरिः प्रीयते केशवोलं हरौ प्रसन्ने किमलभ्यमस्ति ॥ ३,६.२४ ॥
एवं स्तुत्वा वलदेवो महात्मा तूष्णीं स्थितः प्राञ्जलिरग्रतो हरेः ।
; सरस्वत्युवाच ।
को वा रसज्ञो भगवन्मुरारे हरे गुणस्तवनात्कीर्तनाद्वा ॥ ३,६.२५ ॥
अलंबुद्धिं प्राप्नुयाद्देवदेव ब्रह्मादिभिः सर्वदा स्तूयमान ।
पङ्क्तिः ७५:
एवं स्तुत्वा हरिं सा तु तूष्णीमास खगेश्वर ।
भारती तु तदा स्तोतुं हरिं समुपचक्रमे ॥ ३,६.३० ॥
; भारत्युवाच ।
ब्रह्मेश लक्ष्मीश हरे मुरारे गुणांस्तव श्रद्दधानस्य नित्यम् ।
तथा स्तुवन्तोस्य विवर्धमानां मतिं च नित्यं विषयेष्वसत्सु ॥ ३,६.३१ ॥
पङ्क्तिः १०३:
एवं स्तुत्वा भारती तु तूष्णीमास खगेश्वर ।
तदनन्तरजः शेषः प्राञ्जलिः प्राह केशवम् ॥ ३,६.४३ ॥
; शेष उवाच ।
नाहं च जाने तव पादमूलं रुद्रो न वेत्ति गरुडो न वेद ।
अहं वाण्याः शतगुणांशहीनो दत्त्वा ह्यायतनं पाहि मां वासुदेव ॥ ३,६.४४ ॥
एवं स्तुत्वा सशेषस्तु तूष्णीमास खगेश्वर ।
तदनन्तरजो वीशः स्तोतुं समुपचक्रमे ॥ ३,६.४५ ॥
; गरुड उवाच ।
तव पदोः स्तुतिं किं करोम्यहं मम पदांबुजे ह्यर्पितं मनः ।
कथमहं मुखे पक्षियोनिजः कथमेवङ्गुणानीडितुं क्षमः ॥ ३,६.४६ ॥
एवं स्तुत्वा तु गरुडस्तूष्णीमास नयान्वितः ।
तदनन्तरजो रुद्रस्तोतुं समुपचक्रमे ॥ ३,६.४७ ॥
; रुद्र उवाच ।
या वै तवेश भगवन्न विदाम भूमन् भक्तिर्ममास्तु शिवपादसरोजमूले ।
छन्नापि सा ननु सदा न ममास्ति देव तेनाद्रुहं तव विरुद्धमतः करोमि ॥ ३,६.४८ ॥
पङ्क्तिः १२०:
एवं स्तुत्वा स रुद्रस्तु तूष्णीमास द्विजोत्तमः ।
शेषानन्तरजा देवी वारुणी वाक्यमब्रवीत् ॥ ३,६.५० ॥
; वारुण्युवाच ।
लक्ष्मीपते ब्रह्मपते मनोः पते गिरःपते रुद्रपते नृणां पते ।
गुणांस्तव स्तोतुमहं समर्था न पार्वती नापि सुपर्णपत्नी ॥ ३,६.५१ ॥
पङ्क्तिः १२६:
एवं स्तुत्वा वारुणी तु तूष्णीमास खगेश्वर ।
तदनन्तरजा ब्राह्मी सौपर्णी ह्युपचक्रमे ॥ ३,६.५३ ॥
; सौपर्ण्युवाच ।
स्तोतुं गुणांस्तव हरे जगदीशवाचा श्रोतुं हरे तव कथां श्रवणे न शक्तिः ।
यस्तत्त्वनुं स्मरति देव तव स्वरूपं को वै नु वेद भुवि तं भगवत्पदार्थम् ॥ ३,६.५४ ॥
पङ्क्तिः १३२:
एवं स्तुत्वा तु सौपर्णी तूष्णीमास खगेश्वर ।
रुद्रानन्तरजा स्तोतुं गिरिजा तूपचक्रमे ॥ ३,६.५६ ॥
; पार्वत्युवाच
गोविन्द नारायण वासुदेव त्वया हि मे किञ्चिदपि प्रयोजनम् ।
नास्त्येव स्वामिन्न च नाम वाचा सौभाग्यरूपः सर्वदा एक एव ॥ ३,६.५७ ॥