"महाभारतम्-13-अनुशासनपर्व-255" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
 
भीष्मेण युधिष्ठिरंप्रति एकादशरुद्रद्वादशादित्यादीनां वसिष्ठादिमहर्षीणां राजर्ष्यादीनां च पृथक्पृथङ्गामनिर्देशपूर्वकं तत्तन्नामकीर्तनादेः सावित्रीजपादेश्च महाफलहेतुत्वाभिधानम्।। 1 ।।
<poem><span style="font-size: 14pt; line-height: 200%">युधिष्ठिर उवाच*।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
</span></poem>
किं जप्यं जपतो नित्यं भवेद्धर्मफलं महत्।। 1a
<table>
<tr><td>
 
प्रस्थाने वा प्रवेशे वा प्रवृत्ते वाऽपि कर्मणि।
'''युधिष्ठिर उवाच*।''' <td> 13-255-1x
दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम्।। 2a
 
शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम्।
</tr>
जप्यं यद्ब्रह्म समितं तद्भवान्वक्तुमर्हति।। 3a
<tr><td>
 
भीष्म उवाच।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।<BR>किं जप्यं जपतो नित्यं भवेद्धर्मफलं महत्।। <td> 13-255-1a<BR>13-255-1b
व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप।
सावित्र्या विहितं दिव्यं सद्यः पावविमोचनम्।। 4a
 
शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ।
</tr>
यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते।। 5a
<tr><td>
 
रात्रावहनि धर्मज्ञ जपन्पापैर्न लिप्यते।
प्रस्थाने वा प्रवेशे वा प्रवृत्ते वाऽपि कर्मणि।<BR>दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम्।। <td> 13-255-2a<BR>13-255-2b
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप।। 6a
 
आयुष्मान्भवते चैव यं श्रुत्वा पार्थिवात्मज।
</tr>
पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते।। 7a
<tr><td>
 
सेवितं सततं राजन्पुरा राजर्षिसत्तमैः।
शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम्।<BR>जप्यं यद्ब्रह्म समितं तद्भवान्वक्तुमर्हति।। <td> 13-255-3a<BR>13-255-3b
क्षत्रधर्मपैरर्नित्यं सत्यव्रतपरायणैः।। 8a
 
इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा।
</tr>
नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा।। 9a
<tr><td>
 
नमो वसिष्ठाय महाव्रताय
'''भीष्म उवाच।''' <td> 13-255-4x
पराशरं वेदनिधइं नमस्ते।
नमोस्त्वनन्ताय महोरगाय
नमोस्तु सिद्धेभ्य इहाक्षयेभ्यः।। 10a
 
नमोस्त्वृषिभ्यः परमं परेषां
</tr>
देवेषु देवं वरदं वराणाम्।
सहस्रशीर्षाय नमः शिवाय
<tr><td>
सहस्रनामाय जनार्दनाय।। 11a
 
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः।
व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप।<BR>सावित्र्या विहितं दिव्यं सद्यः पावविमोचनम्।। <td> 13-255-4a<BR>13-255-4b
ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः।। 12a
 
वृषाकपिश्च शंभुश्च हवनोऽथेश्वरस्तथा।
</tr>
एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः।। 13a
<tr><td>
 
शतमेतत्समाम्नातं शतरुद्रे महात्मनाम्।। 14a
शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ।<BR>यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते।। <td> 13-255-5a<BR>13-255-5b
अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः।
तथा धाताऽर्यमा चैव जयन्तो भास्करस्तथा।। 15a
 
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।
</tr>
इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः।। 16a
<tr><td>
 
धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः।
रात्रावहनि धर्मज्ञ जपन्पापैर्न लिप्यते।<BR>तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप।। <td> 13-255-6a<BR>13-255-6b
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः।। 17a
 
नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि।
</tr>
मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ।। 18a
<tr><td>
 
अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः।
आयुष्मान्भवते चैव यं श्रुत्वा पार्थिवात्मज।<BR>पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते।। <td> 13-255-7a<BR>13-255-7b
अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च।। 19a
 
अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः।
</tr>
शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः।। 20a
विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः।
<tr><td>
मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः।
शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम्।। 21a
 
प्रजापतिकृतानेतान्लोकान्दिव्येन तेजसा।
सेवितं सततं राजन्पुरा राजर्षिसत्तमैः।<BR>क्षत्रधर्मपैरर्नित्यं सत्यव्रतपरायणैः।। <td> 13-255-8a<BR>13-255-8b
वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु।। 22a
 
प्राणानामीश्वरानेतान्कीर्तयन्प्रयतो नरः।
</tr>
धर्मार्थकामैर्विपुलैर्युज्यते सह नित्यशः।। 23a
<tr><td>
 
लोकांश्च लभते पुण्यान्विश्वेश्वरकृताञ्शुभान्।
इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा।<BR>नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा।। <td> 13-255-9a<BR>13-255-9b
एते देवास्त्रयस्त्रिंशत्सर्वभूतगणेश्वराः।। 24a
 
नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः।
</tr>
ईश्वराः सर्वलोकानां गणेश्वरविनायकाः।। 25a
<tr><td>
 
सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथा।
नमो वसिष्ठाय महाव्रताय<BR>पराशरं वेदनिधइं नमस्ते।<BR>नमोस्त्वनन्ताय महोरगाय<BR>नमोस्तु सिद्धेभ्य इहाक्षयेभ्यः।। <td> 13-255-10a<BR>13-255-10b<BR>13-255-10c<BR>13-255-10d
ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः।। 26a
 
पृथिव्यां तपसा सिद्धाः स्थावराश्च चरास्च ह।
</tr>
हिमवान्गिरयः सर्वे चत्वारश्च महार्णवाः।। 27a
<tr><td>
 
भवस्यानुचराश्चैव हरतुल्यपराक्रमाः।
नमोस्त्वृषिभ्यः परमं परेषां<BR>देवेषु देवं वरदं वराणाम्।<BR>सहस्रशीर्षाय नमः शिवाय<BR>सहस्रनामाय जनार्दनाय।। <td> 13-255-11a<BR>13-255-11b<BR>13-255-11c<BR>13-255-11d
विष्णुर्देवोथ जिष्णुश्च स्कन्दश्चाम्बिकया सह।। 28a
 
कीर्तयन्प्रयतः सर्वान्सर्वपापैः प्रमुच्यते।
</tr>
अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तमान्।। 29a
<tr><td>
 
यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः।<BR>ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः।। <td> 13-255-12a<BR>13-255-12b
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः सुतः।। 30a
 
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा।
</tr>
ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः।। 31a
<tr><td>
 
लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः।
वृषाकपिश्च शंभुश्च हवनोऽथेश्वरस्तथा।<BR>एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः।। <td> 13-255-13a<BR>13-255-13b
भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः।। 32a
 
महेन्द्रगुरवः सप्त प्राचीं वै दिशमाश्रिताः।
</tr>
प्रयतः कीर्तयेदेताञ्शक्रलोके महीयते।। 33a
<tr><td>
 
उन्मुचुः प्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान्।
शतमेतत्समाम्नातं शतरुद्रे महात्मनाम्।। <td> 13-255-14a
दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा।। 34a
 
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्।
</tr>
धर्मराजर्त्विजः सप्त दक्षिणां दिशमाश्रिताः।। 35a
<tr><td>
 
दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान्।
अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः।<BR>तथा धाताऽर्यमा चैव जयन्तो भास्करस्तथा।। <td> 13-255-15a<BR>13-255-15b
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः।। 36a
 
अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा।
</tr>
वरुणस्यर्त्विजः सप्त पश्चिमां दिशमाश्रिताः।। 37a
<tr><td>
 
अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः।
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।<BR>इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः।। <td> 13-255-16a<BR>13-255-16b
गौतमश्च भरद्वाजो विश्वामित्रोथ कौशिकः।। 38a
 
ऋचीकतनयश्चोग्रो जमदग्निः प्रतापवान्।
</tr>
धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः।। 39a
<tr><td>
 
अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः।
धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः।<BR>प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः।। <td> 13-255-17a<BR>13-255-17b
कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः।। 40a
 
धर्मः कामश्च कालश्च वसुर्वासुकिरेव च।
</tr>
अनन्तः कपिलश्चैव सप्तैते धरणीधराः।। 41a
<tr><td>
 
रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः।
नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि।<BR>मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ।। <td> 13-255-18a<BR>13-255-18b
इत्येते मुनयो दिव्या एकैकः सप्तसप्तधा।। 42a
 
शान्तिस्वस्तिकरा लोके दिशांपालाः प्रतीर्तिताः।
</tr>
यस्यांयस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत्।। 43a
<tr><td>
 
स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः।
अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः।<BR>अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च।। <td> 13-255-19a<BR>13-255-19b
संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः।। 44a
 
साङ्ख्ययोगौ नारदश्च दुर्वासाश्च महानृषिः।
</tr>
अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः।। 45a
<tr><td>
 
अपरे रुद्रसङ्काशाः कीर्तिता ब्रह्मलौकिकाः।
अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः। <td> 13-255-20a
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम्।। 46a
 
तथा धर्मार्थकामेषु सिद्धिं च लभते नरः।
</tr>
पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत्सुता।। 47a
<tr><td>
 
प्रजापतिं सार्वभौमं कीर्तयेद्वसुधाधिपम्।
शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः।। <td> 13-255-20a
आदित्यवंशप्रभवं महेन्द्रसमविक्रमम्।। 48a
 
पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम्।
</tr>
बुधस्य दयितं पुत्रं कीर्तयेद्वसुधाधिपम्।। 49a
<tr><td>
 
त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत्।
विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः।<BR>मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः।<BR>शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम्।। <td> 13-255-21a<BR>13-255-21b<BR>13-255-21c
गवामयेन यज्ञेन येनेष्टं वै कृते युगे।। 50a
 
रन्तिदेवं महादेवं कीर्तयेत्परमद्युतिम्।
</tr>
विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम्।। 51a
<tr><td>
 
तथा श्वेतं च राजर्षिं कीर्तयेत्परमुद्यतिम्।
प्रजापतिकृतानेतान्लोकान्दिव्येन तेजसा।<BR>वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु।। <td> 13-255-22a<BR>13-255-22b
सगरस्यात्मजा येन प्लावितास्तारितास्तथा।। 52a
 
हुताशनसमानेतान्महारूपान्महौजसः।
</tr>
उग्रकायान्महासत्वान्कीर्तयेत्कीर्तिवर्धनान्।। 53a
<tr><td>
 
देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान्।
प्राणानामीश्वरानेतान्कीर्तयन्प्रयतो नरः।<BR>धर्मार्थकामैर्विपुलैर्युज्यते सह नित्यशः।। <td> 13-255-23a<BR>13-255-23b
साङ्ख्यं योगं च परमं हव्यं कव्यं तथैव च।। 54a
 
कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम्।
</tr>
मङ्गल्यं सर्वभूतानां पवित्रं बहु कीर्तितम्।। 55a
<tr><td>
 
व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम्।
लोकांश्च लभते पुण्यान्विश्वेश्वरकृताञ्शुभान्।<BR>एते देवास्त्रयस्त्रिंशत्सर्वभूतगणेश्वराः।। <td> 13-255-24a<BR>13-255-24b
प्रयतः कीर्तयेच्चैतान्कल्यं सायं च भारत।। 56a
 
एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च।
</tr>
एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः।। 57a
<tr><td>
 
नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः।
नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः।<BR>ईश्वराः सर्वलोकानां गणेश्वरविनायकाः।। <td> 13-255-25a<BR>13-255-25b
साक्षिभूता महात्मानः पापस्य सुकृतस्य च।। 58a
 
एतान्वै कल्यमुत्थाय कीर्तयञ्शुभमश्नुते।
</tr>
नाग्निचोरभयं तस्य न मार्गप्रतिरोधनम्।। 59a
<tr><td>
 
एतान्कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम्।
सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथा।<BR>ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः।। <td> 13-255-26a<BR>13-255-26b
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्।। 60a
 
दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः।
</tr>
न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः।। 61a
<tr><td>
 
रोगार्तो व्याधियुक्तो वा पठन्पापात्प्रमुच्यते।
पृथिव्यां तपसा सिद्धाः स्थावराश्च चरास्च ह।<BR>हिमवान्गिरयः सर्वे चत्वारश्च महार्णवाः।। <td> 13-255-27a<BR>13-255-27b
वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत्।। 62a
 
क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति।
</tr>
गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन्।। 63a
<tr><td>
 
आत्मनश्च सुतानां च दाराणां च धनस्य च।
भवस्यानुचराश्चैव हरतुल्यपराक्रमाः।<BR>विष्णुर्देवोथ जिष्णुश्च स्कन्दश्चाम्बिकया सह।। <td> 13-255-28a<BR>13-255-28b
बीजानामोषधीनां च रक्षामेतां प्रयोजयेत्।। 64a
 
एतान्सङ्ग्रामकाले तु पठतः क्षत्रियस्य तु।
</tr>
व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते।। 65a
<tr><td>
 
एतान्दैवे च पित्र्ये च पठतः पुरुषस्य हि।
कीर्तयन्प्रयतः सर्वान्सर्वपापैः प्रमुच्यते।<BR>अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तमान्।। <td> 13-255-29a<BR>13-255-29b
भुञ्जते पितरः कव्यं हव्यं च त्रिदिवौकसः।। 66a
 
न व्याधिश्वापदभयं न द्विपान्न हि तस्करात्।
</tr>
कश्मलं लघुतां याति पाप्मना च प्रमुच्यते।। 67a
<tr><td>
 
यानपात्रे च याने च प्रवासे राजवेश्मनि।
यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू।<BR>औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः सुतः।। <td> 13-255-30a<BR>13-255-30b
परां सिद्धिमवाप्नोति सावित्रीं ह्युत्तमां पठन्।। 68a
 
न च राजभयं तेषां न पिशाचान्न राक्षसात्।
</tr>
नाग्न्यम्बुपवनव्यालाद्भयं तस्योपजायते।। 69a
<tr><td>
 
चतुर्णामपि वर्णानामाश्रमस्य विशेषतः।
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा।<BR>ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः।। <td> 13-255-31a<BR>13-255-31b
करोति सततं शान्तिं सावित्रीमुत्तमां पठन्।। 70a
 
नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते।
</tr>
न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः।। 71a
<tr><td>
 
न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम्।
लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः।<BR>भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः।। <td> 13-255-32a<BR>13-255-32b
ये शृण्वन्ति महद्ब्रह्म सावित्रीगुणकीर्तनम्।। 72a
 
गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः।
</tr>
प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत्।। 73a
<tr><td>
 
जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम्।
महेन्द्रगुरवः सप्त प्राचीं वै दिशमाश्रिताः।<BR>प्रयतः कीर्तयेदेताञ्शक्रलोके महीयते।। <td> 13-255-33a<BR>13-255-33b
ऋषीणां परमं जप्यं गुह्यमेतन्नराधिप।। 74a
 
याथातथ्येन सिद्धस्य इतिहासं पुरातनम्।
</tr>
पराशरमतं दिव्यं शक्राय कथितं पुरा।। 75a
<tr><td>
 
तदेतत्ते समाख्यातं तथ्यं ब्रह्म सनातनम्।
उन्मुचुः प्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान्।<BR>दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा।। <td> 13-255-34a<BR>13-255-34b
हृदयं सर्वभूतानां श्रुतिरेषा सनातनी।। 76a
 
सोमादित्यान्वयाः सर्वे राघवाः कुरवस्तथा।
</tr>
पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिं।। 77a
<tr><td>
 
अभ्यासे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च।
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्।<BR>धर्मराजर्त्विजः सप्त दक्षिणां दिशमाश्रिताः।। <td> 13-255-35a<BR>13-255-35b
मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात्सदा।। 78a
 
वृद्धैः काश्यपगौतमप्रभृतिभिर्भृग्वङ्गिरोत्र्यादिभिः
</tr>
शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मह्मर्षिभिः सेवितम्।
भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात्पुनः
<tr><td>
सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः।। 79a
 
यो गोशतं कनकशृङ्गमयं ददाति
दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान्।<BR>एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः।। <td> 13-255-36a<BR>13-255-36b
विप्राय वेदविदुषे च बहुश्रुताय।
दिव्यां च भारतकथां कथयेच्च नित्यं
तुल्यं फलं भवति तस्य च तस्य चैव।। 80a
 
धर्मो विवर्धति भृगोः परिकीर्तनेन
</tr>
वीर्यं विवर्धति पसिष्ठनमोनतेन।
सङ्ग्रामजिद्भवति चैव रघुं नमस्य-
<tr><td>
न्स्यादश्विनौ च परिकीर्तयतो न रोगः।। 81a
 
एषा ते कथिता राजन्सावित्री ब्रह्मशाश्वती।
अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा।<BR>वरुणस्यर्त्विजः सप्त पश्चिमां दिशमाश्रिताः।। <td> 13-255-37a<BR>13-255-37b
विवक्षुरसि यच्चान्यत्तत्ते वक्ष्यामि भारत।। 82a
 
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
</tr>
दानधर्मपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः।। 255 ।।
<tr/span><td/poem>
 
अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः।<BR>गौतमश्च भरद्वाजो विश्वामित्रोथ कौशिकः।। <td> 13-255-38a<BR>13-255-38b
 
</tr>
<tr><td>
 
ऋचीकतनयश्चोग्रो जमदग्निः प्रतापवान्।<BR>धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः।। <td> 13-255-39a<BR>13-255-39b
 
</tr>
<tr><td>
 
अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः।<BR>कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः।। <td> 13-255-40a<BR>13-255-40b
 
</tr>
<tr><td>
 
धर्मः कामश्च कालश्च वसुर्वासुकिरेव च।<BR>अनन्तः कपिलश्चैव सप्तैते धरणीधराः।। <td> 13-255-41a<BR>13-255-41b
 
</tr>
<tr><td>
 
रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः।<BR>इत्येते मुनयो दिव्या एकैकः सप्तसप्तधा।। <td> 13-255-42a<BR>13-255-42b
 
</tr>
<tr><td>
 
शान्तिस्वस्तिकरा लोके दिशांपालाः प्रतीर्तिताः।<BR>यस्यांयस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत्।। <td> 13-255-43a<BR>13-255-43b
 
</tr>
<tr><td>
 
स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः।<BR>संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः।। <td> 13-255-44a<BR>13-255-44b
 
</tr>
<tr><td>
 
साङ्ख्ययोगौ नारदश्च दुर्वासाश्च महानृषिः।<BR>अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः।। <td> 13-255-45a<BR>13-255-45b
 
</tr>
<tr><td>
 
अपरे रुद्रसङ्काशाः कीर्तिता ब्रह्मलौकिकाः।<BR>अपुत्रो लभते पुत्रं दरिद्रो लभते धनम्।। <td> 13-255-46a<BR>13-255-46b
 
</tr>
<tr><td>
 
तथा धर्मार्थकामेषु सिद्धिं च लभते नरः।<BR>पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत्सुता।। <td> 13-255-47a<BR>13-255-47b
 
</tr>
<tr><td>
 
प्रजापतिं सार्वभौमं कीर्तयेद्वसुधाधिपम्।<BR>आदित्यवंशप्रभवं महेन्द्रसमविक्रमम्।। <td> 13-255-48a<BR>13-255-48b
 
</tr>
<tr><td>
 
पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम्।<BR>बुधस्य दयितं पुत्रं कीर्तयेद्वसुधाधिपम्।। <td> 13-255-49a<BR>13-255-49b
 
</tr>
<tr><td>
 
त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत्।<BR>गवामयेन यज्ञेन येनेष्टं वै कृते युगे।। <td> 13-255-50a<BR>13-255-50b
 
</tr>
<tr><td>
 
रन्तिदेवं महादेवं कीर्तयेत्परमद्युतिम्।<BR>विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम्।। <td> 13-255-51a<BR>13-255-51b
 
</tr>
<tr><td>
 
तथा श्वेतं च राजर्षिं कीर्तयेत्परमुद्यतिम्।<BR>सगरस्यात्मजा येन प्लावितास्तारितास्तथा।। <td> 13-255-52a<BR>13-255-52b
 
</tr>
<tr><td>
 
हुताशनसमानेतान्महारूपान्महौजसः।<BR>उग्रकायान्महासत्वान्कीर्तयेत्कीर्तिवर्धनान्।। <td> 13-255-53a<BR>13-255-53b
 
</tr>
<tr><td>
 
देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान्।<BR>साङ्ख्यं योगं च परमं हव्यं कव्यं तथैव च।। <td> 13-255-54a<BR>13-255-54b
 
</tr>
<tr><td>
 
कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम्।<BR>मङ्गल्यं सर्वभूतानां पवित्रं बहु कीर्तितम्।। <td> 13-255-55a<BR>13-255-55b
 
</tr>
<tr><td>
 
व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम्।<BR>प्रयतः कीर्तयेच्चैतान्कल्यं सायं च भारत।। <td> 13-255-56a<BR>13-255-56b
 
</tr>
<tr><td>
 
एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च।<BR>एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः।। <td> 13-255-57a<BR>13-255-57b
 
</tr>
<tr><td>
 
नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः।<BR>साक्षिभूता महात्मानः पापस्य सुकृतस्य च।। <td> 13-255-58a<BR>13-255-58b
 
</tr>
<tr><td>
 
एतान्वै कल्यमुत्थाय कीर्तयञ्शुभमश्नुते।<BR>नाग्निचोरभयं तस्य न मार्गप्रतिरोधनम्।। <td> 13-255-59a<BR>13-255-59b
 
</tr>
<tr><td>
 
एतान्कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम्।<BR>मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्।। <td> 13-255-60a<BR>13-255-60b
 
</tr>
<tr><td>
 
दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः।<BR>न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः।। <td> 13-255-61a<BR>13-255-61b
 
</tr>
<tr><td>
 
रोगार्तो व्याधियुक्तो वा पठन्पापात्प्रमुच्यते।<BR>वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत्।। <td> 13-255-62a<BR>13-255-62b
 
</tr>
<tr><td>
 
क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति।<BR>गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन्।। <td> 13-255-63a<BR>13-255-63b
 
</tr>
<tr><td>
 
आत्मनश्च सुतानां च दाराणां च धनस्य च।<BR>बीजानामोषधीनां च रक्षामेतां प्रयोजयेत्।। <td> 13-255-64a<BR>13-255-64b
 
</tr>
<tr><td>
 
एतान्सङ्ग्रामकाले तु पठतः क्षत्रियस्य तु।<BR>व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते।। <td> 13-255-65a<BR>13-255-65b
 
</tr>
<tr><td>
 
एतान्दैवे च पित्र्ये च पठतः पुरुषस्य हि।<BR>भुञ्जते पितरः कव्यं हव्यं च त्रिदिवौकसः।। <td> 13-255-66a<BR>13-255-66b
 
</tr>
<tr><td>
 
न व्याधिश्वापदभयं न द्विपान्न हि तस्करात्।<BR>कश्मलं लघुतां याति पाप्मना च प्रमुच्यते।। <td> 13-255-67a<BR>13-255-67b
 
</tr>
<tr><td>
 
यानपात्रे च याने च प्रवासे राजवेश्मनि।<BR>परां सिद्धिमवाप्नोति सावित्रीं ह्युत्तमां पठन्।। <td> 13-255-68a<BR>13-255-68b
 
</tr>
<tr><td>
 
न च राजभयं तेषां न पिशाचान्न राक्षसात्।<BR>नाग्न्यम्बुपवनव्यालाद्भयं तस्योपजायते।। <td> 13-255-69a<BR>13-255-69b
 
</tr>
<tr><td>
 
चतुर्णामपि वर्णानामाश्रमस्य विशेषतः।<BR>करोति सततं शान्तिं सावित्रीमुत्तमां पठन्।। <td> 13-255-70a<BR>13-255-70b
 
</tr>
<tr><td>
 
नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते।<BR>न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः।। <td> 13-255-71a<BR>13-255-71b
 
</tr>
<tr><td>
 
न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम्।<BR>ये शृण्वन्ति महद्ब्रह्म सावित्रीगुणकीर्तनम्।। <td> 13-255-72a<BR>13-255-72b
 
</tr>
<tr><td>
 
गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः।<BR>प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत्।। <td> 13-255-73a<BR>13-255-73b
 
</tr>
<tr><td>
 
जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम्।<BR>ऋषीणां परमं जप्यं गुह्यमेतन्नराधिप।। <td> 13-255-74a<BR>13-255-74b
 
</tr>
<tr><td>
 
याथातथ्येन सिद्धस्य इतिहासं पुरातनम्।<BR>पराशरमतं दिव्यं शक्राय कथितं पुरा।। <td> 13-255-75a<BR>13-255-75b
 
</tr>
<tr><td>
 
तदेतत्ते समाख्यातं तथ्यं ब्रह्म सनातनम्।<BR>हृदयं सर्वभूतानां श्रुतिरेषा सनातनी।। <td> 13-255-76a<BR>13-255-76b
 
</tr>
<tr><td>
 
सोमादित्यान्वयाः सर्वे राघवाः कुरवस्तथा।<BR>पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिं।। <td> 13-255-77a<BR>13-255-77b
 
</tr>
<tr><td>
 
अभ्यासे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च।<BR>मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात्सदा।। <td> 13-255-78a<BR>13-255-78b
 
</tr>
<tr><td>
 
वृद्धैः काश्यपगौतमप्रभृतिभिर्भृग्वङ्गिरोत्र्यादिभिः<BR>शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मह्मर्षिभिः सेवितम्।<BR>भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात्पुनः<BR>सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः।। <td> 13-255-79a<BR>13-255-79b<BR>13-255-79c<BR>13-255-79d
 
</tr>
<tr><td>
 
यो गोशतं कनकशृङ्गमयं ददाति<BR>विप्राय वेदविदुषे च बहुश्रुताय।<BR>दिव्यां च भारतकथां कथयेच्च नित्यं<BR>तुल्यं फलं भवति तस्य च तस्य चैव।। <td> 13-255-80a<BR>13-255-80b<BR>13-255-80c<BR>13-255-80d
 
</tr>
<tr><td>
 
धर्मो विवर्धति भृगोः परिकीर्तनेन<BR>वीर्यं विवर्धति पसिष्ठनमोनतेन।<BR>सङ्ग्रामजिद्भवति चैव रघुं नमस्य-<BR>न्स्यादश्विनौ च परिकीर्तयतो न रोगः।। <td> 13-255-81a<BR>13-255-81b<BR>13-255-81c<BR>13-255-81d
 
</tr>
<tr><td>
 
एषा ते कथिता राजन्सावित्री ब्रह्मशाश्वती।<BR>विवक्षुरसि यच्चान्यत्तत्ते वक्ष्यामि भारत।। <td> 13-255-82a<BR>13-255-82b
 
</tr>
<tr><td>
 
।। इति श्रीमन्महाभारते अनुशासनपर्वणि<BR> दानधर्मपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः।। 255 ।। <td>
 
</tr></table>
== ==
{{टिप्पणी|
 
}}
 
= =
7-255-1x अयमध्यायः औत्तराहपाठ एव वर्तते।
 
7-255-4 विहितं इष्टसिद्ध्यर्थं जप्तम्।।
 
7-255-9 आह्निकं अहरहः कर्तव्यम्।।
 
7-255-11 वरदं नमस्ये इति शेषः।।
 
7-255-18 संज्ञाया अश्वारूपाया नास्तातः नासिकायाः सकाशाद्विनिर्गतौ।।
}}
 
 
{{footer
| previous = [[महाभारतम्-13-अनुशासनपर्व-254|अनुशासनपर्व-254]]
"https://sa.wikisource.org/wiki/महाभारतम्-13-अनुशासनपर्व-255" इत्यस्माद् प्रतिप्राप्तम्