"महाभारतम्-13-अनुशासनपर्व-255" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११:
 
भीष्मेण युधिष्ठिरंप्रति एकादशरुद्रद्वादशादित्यादीनां वसिष्ठादिमहर्षीणां राजर्ष्यादीनां च पृथक्पृथङ्गामनिर्देशपूर्वकं तत्तन्नामकीर्तनादेः सावित्रीजपादेश्च महाफलहेतुत्वाभिधानम्।। 1 ।।
<poem><span style="font-size: 14pt; line-height: 200%">युधिष्ठिर उवाच*।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
किं जप्यं जपतो नित्यं भवेद्धर्मफलं महत्।। 1a1
 
प्रस्थाने वा प्रवेशे वा प्रवृत्ते वाऽपि कर्मणि।
दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम्।। 2a2
 
शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम्।
जप्यं यद्ब्रह्म समितं तद्भवान्वक्तुमर्हति।। 3a3
भीष्म उवाच।
 
भीष्म उवाच।
व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप।
सावित्र्या विहितं दिव्यं सद्यः पावविमोचनम्।। 4a4
 
शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ।
यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते।। 5a5
 
रात्रावहनि धर्मज्ञ जपन्पापैर्न लिप्यते।
तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप।। 6a6
 
आयुष्मान्भवते चैव यं श्रुत्वा पार्थिवात्मज।
पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते।। 7a7
 
सेवितं सततं राजन्पुरा राजर्षिसत्तमैः।
क्षत्रधर्मपैरर्नित्यं सत्यव्रतपरायणैः।। 8a8
 
इदमाह्निकमव्यग्रं कुर्वद्भिर्नियतैः सदा।
नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा।। 9a9
 
नमो वसिष्ठाय महाव्रताय
पराशरं वेदनिधइं नमस्ते।
नमोस्त्वनन्ताय महोरगाय
नमोस्तु सिद्धेभ्य इहाक्षयेभ्यः।। 10a10
 
नमोस्त्वृषिभ्यः परमं परेषां
देवेषु देवं वरदं वराणाम्।
सहस्रशीर्षाय नमः शिवाय
सहस्रनामाय जनार्दनाय।। 11a11
 
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः।
ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः।। 12a12
 
वृषाकपिश्च शंभुश्च हवनोऽथेश्वरस्तथा।
एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः।। 13a13
शतमेतत्समाम्नातं शतरुद्रे महात्मनाम्।। 14a14
 
शतमेतत्समाम्नातं शतरुद्रे महात्मनाम्।। 14a
अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः।
तथा धाताऽर्यमा चैव जयन्तो भास्करस्तथा।। 15a15
 
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।
इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः।। 16a16
 
धरो ध्रुवश्च सोमश्च सावित्रोऽथानिलोऽनलः।
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः।। 17a17
 
नासत्यश्चापि दस्रश्च स्मृतौ द्वावश्विनावपि।
मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ।। 18a18
 
अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः।
अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च।। 19a19
अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः।
 
शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः।। 20a20
अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः।
शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः।। 20a
विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः।
मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः।
शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम्।। 21a21
 
प्रजापतिकृतानेतान्लोकान्दिव्येन तेजसा।
वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु।। 22a22
 
प्राणानामीश्वरानेतान्कीर्तयन्प्रयतो नरः।
धर्मार्थकामैर्विपुलैर्युज्यते सह नित्यशः।। 23a23
 
लोकांश्च लभते पुण्यान्विश्वेश्वरकृताञ्शुभान्।
एते देवास्त्रयस्त्रिंशत्सर्वभूतगणेश्वराः।। 24a24
 
नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः।
ईश्वराः सर्वलोकानां गणेश्वरविनायकाः।। 25a25
 
सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथा।
ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः।। 26a26
 
पृथिव्यां तपसा सिद्धाः स्थावराश्च चरास्च ह।
हिमवान्गिरयः सर्वे चत्वारश्च महार्णवाः।। 27a27
 
भवस्यानुचराश्चैव हरतुल्यपराक्रमाः।
विष्णुर्देवोथ जिष्णुश्च स्कन्दश्चाम्बिकया सह।। 28a28
 
कीर्तयन्प्रयतः सर्वान्सर्वपापैः प्रमुच्यते।
अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तमान्।। 29a29
 
यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू।
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः सुतः।। 30a30
 
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा।
ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः।। 31a31
 
लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः।
भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः।। 32a32
 
महेन्द्रगुरवः सप्त प्राचीं वै दिशमाश्रिताः।
प्रयतः कीर्तयेदेताञ्शक्रलोके महीयते।। 33a33
 
उन्मुचुः प्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान्।
दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा।। 34a34
 
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्।
धर्मराजर्त्विजः सप्त दक्षिणां दिशमाश्रिताः।। 35a35
 
दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान्।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः।। 36a36
 
अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा।
वरुणस्यर्त्विजः सप्त पश्चिमां दिशमाश्रिताः।। 37a37
 
अत्रिर्वसिष्ठो भगवान्कश्यपश्च महानृषिः।
गौतमश्च भरद्वाजो विश्वामित्रोथ कौशिकः।। 38a38
 
ऋचीकतनयश्चोग्रो जमदग्निः प्रतापवान्।
धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः।। 39a39
 
अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः।
कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः।। 40a40
 
धर्मः कामश्च कालश्च वसुर्वासुकिरेव च।
अनन्तः कपिलश्चैव सप्तैते धरणीधराः।। 41a41
 
रामो व्यासस्तथा द्रौणिरश्वत्थामा च लोमशः।
इत्येते मुनयो दिव्या एकैकः सप्तसप्तधा।। 42a42
 
शान्तिस्वस्तिकरा लोके दिशांपालाः प्रतीर्तिताः।
यस्यांयस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत्।। 43a43
 
स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः।
संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः।। 44a44
 
साङ्ख्ययोगौ नारदश्च दुर्वासाश्च महानृषिः।
अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः।। 45a45
 
अपरे रुद्रसङ्काशाः कीर्तिता ब्रह्मलौकिकाः।
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम्।। 46a46
 
तथा धर्मार्थकामेषु सिद्धिं च लभते नरः।
पृथुं वैन्यं नृपवरं पृथ्वी यस्याभवत्सुता।। 47a47
 
प्रजापतिं सार्वभौमं कीर्तयेद्वसुधाधिपम्।
आदित्यवंशप्रभवं महेन्द्रसमविक्रमम्।। 48a48
 
पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम्।
बुधस्य दयितं पुत्रं कीर्तयेद्वसुधाधिपम्।। 49a49
 
त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत्।
गवामयेन यज्ञेन येनेष्टं वै कृते युगे।। 50a50
 
रन्तिदेवं महादेवं कीर्तयेत्परमद्युतिम्।
विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम्।। 51a51
 
तथा श्वेतं च राजर्षिं कीर्तयेत्परमुद्यतिम्।
सगरस्यात्मजा येन प्लावितास्तारितास्तथा।। 52a52
 
हुताशनसमानेतान्महारूपान्महौजसः।
उग्रकायान्महासत्वान्कीर्तयेत्कीर्तिवर्धनान्।। 53a53
 
देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान्।
साङ्ख्यं योगं च परमं हव्यं कव्यं तथैव च।। 54a54
 
कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम्।
मङ्गल्यं सर्वभूतानां पवित्रं बहु कीर्तितम्।। 55a55
 
व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम्।
प्रयतः कीर्तयेच्चैतान्कल्यं सायं च भारत।। 56a56
 
एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च।
एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः।। 57a57
 
नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः।
साक्षिभूता महात्मानः पापस्य सुकृतस्य च।। 58a58
 
एतान्वै कल्यमुत्थाय कीर्तयञ्शुभमश्नुते।
नाग्निचोरभयं तस्य न मार्गप्रतिरोधनम्।। 59a59
 
एतान्कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम्।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत्।। 60a60
 
दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः।
न्यायवानात्मनिरतः क्षान्तो दान्तोऽनसूयकः।। 61a61
 
रोगार्तो व्याधियुक्तो वा पठन्पापात्प्रमुच्यते।
वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत्।। 62a62
 
क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति।
गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन्।। 63a63
 
आत्मनश्च सुतानां च दाराणां च धनस्य च।
बीजानामोषधीनां च रक्षामेतां प्रयोजयेत्।। 64a64
 
एतान्सङ्ग्रामकाले तु पठतः क्षत्रियस्य तु।
व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते।। 65a65
 
एतान्दैवे च पित्र्ये च पठतः पुरुषस्य हि।
भुञ्जते पितरः कव्यं हव्यं च त्रिदिवौकसः।। 66a66
 
न व्याधिश्वापदभयं न द्विपान्न हि तस्करात्।
कश्मलं लघुतां याति पाप्मना च प्रमुच्यते।। 67a67
 
यानपात्रे च याने च प्रवासे राजवेश्मनि।
परां सिद्धिमवाप्नोति सावित्रीं ह्युत्तमां पठन्।। 68a68
 
न च राजभयं तेषां न पिशाचान्न राक्षसात्।
नाग्न्यम्बुपवनव्यालाद्भयं तस्योपजायते।। 69a69
 
चतुर्णामपि वर्णानामाश्रमस्य विशेषतः।
करोति सततं शान्तिं सावित्रीमुत्तमां पठन्।। 70a70
 
नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते।
न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः।। 71a71
 
न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम्।
ये शृण्वन्ति महद्ब्रह्म सावित्रीगुणकीर्तनम्।। 72a72
 
गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः।
प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत्।। 73a73
 
जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम्।
ऋषीणां परमं जप्यं गुह्यमेतन्नराधिप।। 74a74
 
याथातथ्येन सिद्धस्य इतिहासं पुरातनम्।
पराशरमतं दिव्यं शक्राय कथितं पुरा।। 75a75
 
तदेतत्ते समाख्यातं तथ्यं ब्रह्म सनातनम्।
हृदयं सर्वभूतानां श्रुतिरेषा सनातनी।। 76a76
 
सोमादित्यान्वयाः सर्वे राघवाः कुरवस्तथा।
पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिं।। 77a77
 
अभ्यासे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च।
मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात्सदा।। 78a78
 
वृद्धैः काश्यपगौतमप्रभृतिभिर्भृग्वङ्गिरोत्र्यादिभिः
शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मह्मर्षिभिः सेवितम्।
भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात्पुनः
सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः।। 79a79
 
यो गोशतं कनकशृङ्गमयं ददाति
विप्राय वेदविदुषे च बहुश्रुताय।
दिव्यां च भारतकथां कथयेच्च नित्यं
तुल्यं फलं भवति तस्य च तस्य चैव।। 80a80
 
धर्मो विवर्धति भृगोः परिकीर्तनेन
वीर्यं विवर्धति पसिष्ठनमोनतेन।
सङ्ग्रामजिद्भवति चैव रघुं नमस्य-
न्स्यादश्विनौ च परिकीर्तयतो न रोगः।। 81a81
 
एषा ते कथिता राजन्सावित्री ब्रह्मशाश्वती।
विवक्षुरसि यच्चान्यत्तत्ते वक्ष्यामि भारत।। 82a82
 
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः।। 255 ।।
</span></poem>
 
 
== ==
"https://sa.wikisource.org/wiki/महाभारतम्-13-अनुशासनपर्व-255" इत्यस्माद् प्रतिप्राप्तम्