"सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/पर्कः(अग्नआयाहि)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:पर्कः(अग्नआयाहि) Parkah.ogg|thumb|पर्कः-बर्हिष्यम्-पर्कः.]]
[[File:ग्रामगेयं १ Gramageyam 1.jpg|thumb|700px|ग्रामगेयं १पर्कः-बर्हिष्यम्-पर्कः]]
अग्न आ याहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ॥ [https://sa.wikisource.org/s/3h2 १] ॥ [[ऋग्वेदः सूक्तं ६.१६|ऋग्वेदः ६.१६.१०]]
 
 
[[File:ग्रामगेयं १ Gramageyam 1.jpg|thumb|700px|ग्रामगेयं १]]
गायत्री छन्दस्कम्
 
Line ३० ⟶ ३४:
 
== ==
{{टिप्पणी|
 
 
 
 
 
 
 
 
[[ऋग्वेदः सूक्तं ६.१६|ऋग्वेदः ६.१६.१०]]
 
[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama संभावित व्याख्या]
}}