"सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/पर्कः(अग्नआयाहि)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
== ==
{{टिप्पणी|
अग्ग्निं प्रतिष्ठाप्याग्न्यभावे तूदकमादित्यं वोपसमाधाय दर्भानुपस्तीर्य्य दर्भेष्वासीनः प्राक्कूलेषूदक्कुलेषु वा दक्षिणेन पाणिना दर्भमुष्टिं गृहीत्वा ॥२॥ प्रथमं त्रिवर्ग्गं नवकृत्वो नवकृत्वो गायेत् ॥३॥ एवं सदा प्रयुञ्जानोऽग्न्याधेयमवाप्नोति ॥सामविधानब्राह्मणम् [https://sa.wikisource.org/s/29a0 १.३.४]॥
 
अथ यः कामयेत सर्वत्राग्निर्म्मे ज्वलेदिति सँवत्सरꣳ शिरसाग्ग्निं धारयेदग्ग्न आ याहि वीतय इति प्रथमेनोपतिष्ठेत् द्वितीयेन परिहरेत् तृतीयेन परिचरेत् सर्वत्र हास्य ज्वलति यदिच्छति तद्दहति ॥सामविधानब्राह्मणम् [https://sa.wikisource.org/s/29c4 ३.७.२]॥
[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama संभावित व्याख्या]
 
 
[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama संभावित व्याख्या]
}}