"ऋग्वेदः सूक्तं ६.१६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८६८:
६.१६.१० अग्न आ याहि वीतये इति
 
[[सामवेदःhttps:/कौथुमीया/संहिताsa.wikisource.org/ग्रामगेयःs/साम29e3 ०१|द्र. ग्रामगेयः साम १]]
 
[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama संभावित व्याख्या]
 
अग्न आ याहि वीतय इत्य् आह तस्मात् प्रतीचीः प्रजा जायन्ते - तैसं [https://sa.wikisource.org/s/1e26 २.५.७.३]
 
अग्न आ याहि वीतय इत्य् आह राथंतरस्यैष वर्णस् - तैसं [https://sa.wikisource.org/s/1e26 २.५.८.१]
 
संभृतमृदो यज्ञभूमौ समाहरणम् -- अग्न आ याहि वीतय इति वा इमौ लोकौ व्यैताम् अग्न आ याहि वीतय इति यद् आह । अनयोर् लोकयोर् वीत्यै प्रच्युतो वा एष आयतनाद् अगतः प्रतिष्ठाम् । स एतर्ह्य् अध्वर्युं च यजमानं च ध्यायति । - तैसं [https://sa.wikisource.org/s/1e1r ५.१.५.८]
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_६.१६" इत्यस्माद् प्रतिप्राप्तम्