"सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०१/पर्कः(अग्नआयाहि)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
अथ यः कामयेत सर्वत्राग्निर्म्मे ज्वलेदिति सँवत्सरꣳ शिरसाग्ग्निं धारयेदग्ग्न आ याहि वीतय इति प्रथमेनोपतिष्ठेत् द्वितीयेन परिहरेत् तृतीयेन परिचरेत् सर्वत्र हास्य ज्वलति यदिच्छति तद्दहति ॥सामविधानब्राह्मणम् [https://sa.wikisource.org/s/29c4 ३.७.२]॥
 
[[File:आज्यस्तोत्रम् (प्रथम) Aajya stotram (I).ogg|thumb|आज्यस्तोत्रम् (प्रथम)]]
जगतीं होतुर् आज्ये। जागतो हि होता॥1.318॥होता। सैषा भवति अग्न आ याहि वीतये इति॥ जैब्रा [https://sa.wikisource.org/s/ei4 १.३१९]
 
 
अग्न आ याहि वीतये, आ नो मित्रावरुणा, आ याहि सुषुमा हि त, इन्द्राग्नी आ गतं सुतम् इत्य् आ याह्य् आ याहीत्य् आज्यानि भवन्ति। आ याह्य् आ याहीति युक्तानां पुरस्तात् प्रयन्ति। यथा युक्तानां पुरस्ताद् आ याह्य् आ याहीति प्रेयात् तादृक् तत्। - जैब्रा [[जैमिनीयं ब्राह्मणम्/काण्डम् ३/०११-०२०|३.१२]]