"श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः ३" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">श्रीशुक उवाच नाभिरपत्यका... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 200%">श्रीशुक उवाच
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः ३
| previous = [[../अध्यायः २|स्कन्धः ५, अध्यायः २]]
| next = [[../अध्यायः ४|स्कन्धः ५, अध्यायः ४]]
| notes =
}}<poem><span style="font-size: 14pt; line-height: 200%">श्रीशुक उवाच
नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मायजत १
तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकाल मन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान्भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयो हृदयङ्गमं मनो नयनानन्दनावयवाभिराममाविश्चकार २