"श्रीमद्भागवतपुराणम्/स्कन्धः ५/अध्यायः ७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 200%">श्रीशुक उवाच
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः ७
| previous = [[../अध्यायः ६|अध्यायः ६]]
| next = [[../अध्यायः ८|अध्यायः ८]]
| notes =
}}<poem><span style="font-size: 14pt; line-height: 200%">श्रीशुक उवाच
भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे १
तस्यामु ह वा आत्मजान्कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति २