"सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.१/अर्कपर्व/अग्नेश्च प्रियम्(अग्नआयाहि)" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%"> (५५।१) ।। अग्नेश्चप्रियम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
 
[[File:अग्नेः प्रियम्(अग्नआयाहि) Agneh Priyam.jpg|thumb|700px|अग्नेः प्रियम्.]]
<poem><span style="font-size: 14pt; line-height: 200%">
 
Line ४ ⟶ ६:
 
(५५।१) ।। अग्नेश्चप्रियम् । अग्निर्गायत्र्यग्निः ।।
हाउहाउहाउ । प्रियहोइ । ( त्रिः) । प्रियमोइ । ( त्रिः) । अग्नआयाहिऽ३वाइताऽ१याऽ२इ।। गृणानोहव्यऽ३दाताऽ१याऽ२इ ।। निहोतासत्सिऽ३बार्हाऽ१इषीऽ२३ ।। हाउहाउहाउ । प्रियहोइ । ( त्रिः) । प्रियमोइ । ( द्विः) । प्रि । याऽ२म् । आऽ२३४ । औहोवा ।। ए । प्रियम् । ( द्वे त्रिः ।) । ए । ब्राह्मणानांयन्मनस्तन्मयिब्राह्मणानाम् । ए । पशूनायन्मनस्तन्मयिपशूनाम्पशूनांयन्मनस्तन्मयिपशूनाम् । ए । योषितांयन्मनस्तन्मयियोषिताऽ२३४५म् ।।
 
( दी० ३३ । प० ३२ । मा० २९)३२ (ठो । ८७)
Line १० ⟶ १२:
 
</span></poem>
 
 
 
== ==
{{टिप्पणी|
 
}}