"सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.१/अर्कपर्व/अग्नेश्च प्रियम्(अग्नआयाहि)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १७:
== ==
{{टिप्पणी|
गोजरायुकमहस्तस्पृष्टꣳ शोषयित्वा प्रियङ्गुकाꣳ सहाꣳ सहदेवा मध्यण्डां भूमिपाशकाꣳ सचां काचपुष्पीमित्येता उत्थाप्य तदहश्चूर्णानि कारयेदा नो विश्वासु हव्यमित्येतेन त्रिः सम्पाताꣳश्चूर्णेषु कृत्वा अग्ग्न आयाहि वीतय इति रहस्येनाद्भिः सँयूय तानि नाशुचिः पश्येद्वोपस्पृशेद्वा तदनुलेपनमेतेनानुलिप्तो याँ यामुपस्पृशते सा सैनं कामयते ॥सामविधानब्राह्मणम् [https://sa.wikisource.org/s/29ay २.६.११]॥
 
[https://sa.wikisource.org/s/29e3 पर्कः] साम
}}