"आर्षेयकल्पः/अध्यायः ०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११०:
वार्कजम्भस्य लोके मैधातिथम् (ऊ० ९.३.६) । मैधातिथस्य रौरवम् (ऊ० ७. १. १३) । स्वासु नौधसम् (सा० ६८५- ६; ऊ० १. १. ६) । गौरीवीतस्य श्यावाश्वम् (ऊ० १. १. ११) । उद्वंशीयस्य नार्मेधम् ( ऊ० १.१. १७) । यदि रात्रि ।। २ ।।
समानमितरं सांवत्सरिकेण ।। ३ ।।
इति ।
इति । गवामयने ज्योतिष्टोममाज्यबहिष्पवमान-(आ० क० २. ८ १ )मित्यनुवाकेनायुः क्लृप्तः । तस्यैकाहिकस्योक्ते द्रव्यविकारे । निदानं पूर्वानुसारेण सुगमम् । उप-दवि-पवे-(सा० ६५१-९)ति बहिष्पवमानम् । अग्न-आ नो मित्र - आयाहि - इन्द्राग्नी-( सा० ६६०- ७१ )त्याज्यानि ।। उच्चा त ( सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) च अभिसोमास (सा० ८५६-७) इति द्विहिंकारं (ऊ० ४.२.७) प्रथमायाम् । मैधातिथं (ऊ० ९.२.६) तिसृषु । रौरवं (ऊ० ७.१.१३) तिसृषु । यौधाजय-(ऊ० १.१ .३)- मध्यास्यायाम् । औशन-( ऊ० १.१.४ )मन्त्यम् ।।
[[File:आज्यस्तोत्रम् (प्रथम) Aajya stotram (I).ogg|thumb|आज्यस्तोत्रम् (प्रथम) साम [https://sa.wikisource.org/s/3f1 ६६०]]]
इति । गवामयने ज्योतिष्टोममाज्यबहिष्पवमान-(आ० क० २. ८ १ )मित्यनुवाकेनायुः क्लृप्तः । तस्यैकाहिकस्योक्ते द्रव्यविकारे । निदानं पूर्वानुसारेण सुगमम् । उप-दवि-पवे-(सा० ६५१-९)ति बहिष्पवमानम् । अग्न-आ नो मित्र - आयाहि - इन्द्राग्नी-( सा० ६६०- ७१ )त्याज्यानि ।। उच्चा त ( सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) च अभिसोमास (सा० ८५६-७) इति द्विहिंकारं (ऊ० ४.२.७) प्रथमायाम् । मैधातिथं (ऊ० ९.२.६) तिसृषु । रौरवं (ऊ० ७.१.१३) तिसृषु । यौधाजय-(ऊ० १.१ .३)- मध्यास्यायाम् । औशन-( ऊ० १.१.४ )मन्त्यम् ।।
 
161
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०३" इत्यस्माद् प्रतिप्राप्तम्