"ऋग्वेदः सूक्तं १०.१४५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमां खनाम्योषधिं वीरुधं बलवत्तमामबलवत्तमाम्
ययासपत्नींयया सपत्नीं बाधते यया संविन्दते पतिमपतिम् ॥१॥
उत्तानपर्णे सुभगे देवजूते सहस्वति ।
सपत्नीं मे पराधमपरा धम पतिं मे केवलं कुरु ॥२॥
उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।
अथा सपत्नी याममाधराया ममाधरा साधराभ्यः ॥३॥
नह्यस्या नाम गर्भ्णामिगृभ्णामि नो अस्मिन रमतेअस्मिन्रमते जने ।
परामेवपरावतंपरामेव परावतं सपत्नीं गमयामसि ॥४॥
अहमस्मि सहमानाथ तवमसित्वमसि सासहिः ।
उभे सहस्वतीभूत्वीसहस्वती भूत्वी सपत्नीं मे सहावहै ॥५॥
उप ते.अधांतेऽधां सहमानामभि तवाधांत्वाधां सहीयसा ।
मामनुप्रमामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥६॥
 
नह्यस्या नाम गर्भ्णामि नो अस्मिन रमते जने ।
परामेवपरावतं सपत्नीं गमयामसि ॥
अहमस्मि सहमानाथ तवमसि सासहिः ।
उभे सहस्वतीभूत्वी सपत्नीं मे सहावहै ॥
उप ते.अधां सहमानामभि तवाधां सहीयसा ।
मामनुप्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४५" इत्यस्माद् प्रतिप्राप्तम्