"ऋग्वेदः सूक्तं १०.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४९२:
आत्मसंस्कृतिर्वाव शिल्पानि च्छन्दोमयं वा एतैर्यजमान आत्मानं संस्कुरुते। नाभानेदिष्ठं शंसति। रेतो वै नाभानेदिष्ठो रेतस्तत्सिञ्चति। तमनिरुक्तं शंसत्यनिरुक्तं वै रेतो गुहायोन्यां सिच्यते। स रेतोमिश्रो भवति ........ तं होता रेतोभूतं सिक्त्वा मैत्रावरुणाय संप्रयच्छत्येतस्य त्वं प्राणान्कल्पयेति - ऐ.ब्रा. [https://sa.wikisource.org/s/w1c ६.२७]
 
भागवतपुराणे [https://sa.wikisource.org/s/b3z ९.४] एवं शिवपुराणे [https://sa.wikisource.org/s/y50 ३.२९.२] अपििअपि नाभागस्य आख्यानं द्रष्टव्यः
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६१" इत्यस्माद् प्रतिप्राप्तम्