"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ९५:
अहंलयेन वै बुद्ध्याऽऽत्मनो ज्ञानं प्रजायते ।।।४२।।
ज्ञानेन यच्छेदात्मानं ततः शान्तिमवाप्नुयात् ।
इंद्रियाणामनुद्रष्टा हान्तराणामपि स्थिरः ।।५८३।।४३ ।।
आत्मनश्चात्मना द्रष्टा दुर्गं तरति दुस्तरम् ।
स्वभावेन यदि व्याघ्रः श्वा वा सूकर एव वा ।।४४।।