"ऋग्वेदः सूक्तं १०.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५०१:
 
रेतो हि नाभानेदिष्ठीयं पशवो वालखिल्या यन्नाभानेदिष्ठीयं पूर्वं शस्यत उत्तरा वालखिल्या रेतसस्तत् पशवः प्रजायन्ते रूपाणि विकरोति यद्वार्षाकपमृतुषु प्रतितिष्ठति यदेवयामरुत् – तांब्रा. [https://sa.wikisource.org/s/tvl २०.९.२]
 
 
[http://puranastudy.freevar.com/pur_index16/nabhaga1.htm नाभाग/नाभानेदिष्ठोपरि टिप्पणी] (डा. श्रद्धा चौहान)
 
[http://puranastudy.freevar.com/pur_index16/nabhi.htm नाभि उपरि टिप्पणी]
 
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६१" इत्यस्माद् प्रतिप्राप्तम्