"ऋग्वेदः सूक्तं १०.६३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३११:
हे “विश्वे “आदित्याः सर्वे देवाः हे “अदिते देवानां मातरेतन्नामिके देवि “वः युष्मान् “मनीषी प्राज्ञः स्तोता “प्लतेः एतन्नामकस्यर्षेः “सूनुः पुत्री गयो नामं “एव एवमुक्तरीत्या “अवीवृधत् स्तुतिभिरवर्धयत् । वर्धतेर्ण्यन्तस्य लुङि रूपम् । “अमर्त्येन मनुष्यधर्मरहितेन स्तुतेन येन देवजनेन “नरः मनुष्याः “ईशानासः धनस्येश्वराः स्वामिनो भवन्ति सः “दिव्यः दिवि भवः “जनः देवगणः “गयेन एतन्नामकेन मया “अस्तावि अभिष्टुतोऽभूत् । स्तौतेः कर्मणि लुङि चङि रूपम् ॥ ॥ ५ ॥
 
}}
 
 
== ==
{{टिप्पणी|
स्कन्दपुराण [https://sa.wikisource.org/s/fcy ५.३.४४.१७] एवं वायुपुराण १०८.६६/[https://sa.wikisource.org/s/5p9 २.४६.६९] मध्ये गयास्थलस्य नाभिना साकं साम्यस्य उल्लेखमस्ति। अयं कथनं गयस्प्लातस्य सूक्तस्य सम्बन्धं नाभानेदिष्ठस्य सूक्तेन (ऋ. [[ऋग्वेदः सूक्तं १०.६१|१०.६१]]-६२) सह स्थापयति। उद्देश्यमस्ति यत् ये नाभेः अवाङ् प्राणाः अमेध्याः सन्ति, तेषां शोधनं केन प्रकारेण भवेत् येन नाभिः भयरहिता भवेत्।
 
[http://puranastudy.freevar.com/pur_index16/nabhi.htm नाभि उपरि टिप्पणी]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६३" इत्यस्माद् प्रतिप्राप्तम्