"ऋग्वेदः सूक्तं १०.१४७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
शरत ते दधामि परथमाय मन्यवे.अहन यद वर्त्रं नर्यंविवेरपः |
उभे यत तवा भवतो रोदसी अनु रेजतेशुष्मात पर्थिवी चिदद्रिवः ॥
तवं मायाभिरनवद्य मायिनं शरवस्यता मनसा वर्त्रमर्दयः |
तवमिन नरो वर्णते गविष्टिषु तवां विश्वासुहव्यास्विष्टिषु ॥
ऐषु चाकन्धि पुरुहूत सूरिषु वर्धासो ये मघवन्नानशुर्मघम |
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥
 
स इन नु रायः सुभ्र्तस्य चाकनन मदं यो अस्य रंह्यंचिकेतति |
तवाव्र्धो मघवन दाश्वध्वरो मक्षू स वाजम्भरते धना नर्भिः ॥
तवं शर्धाय महिना गर्णान उरु कर्धि मघवञ्छग्धिरायः |
तवं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसे विभक्ता ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४७" इत्यस्माद् प्रतिप्राप्तम्