"ऋग्वेदः सूक्तं १०.१४७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः ।
शरत ते दधामि परथमाय मन्यवे.अहन यद वर्त्रं नर्यंविवेरपः ।
उभे यत तवायत्त्वा भवतो रोदसी अनु रेजतेशुष्मातरेजते पर्थिवीशुष्मात्पृथिवी चिदद्रिवः ॥१॥
तवंत्वं मायाभिरनवद्य मायिनं शरवस्यताश्रवस्यता मनसा वर्त्रमर्दयःवृत्रमर्दयः
त्वामिन्नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्विष्टिषु ॥२॥
तवमिन नरो वर्णते गविष्टिषु तवां विश्वासुहव्यास्विष्टिषु ॥
ऐषु चाकन्धि पुरुहूत सूरिषु वर्धासोवृधासो ये मघवन्नानशुर्मघममघवन्नानशुर्मघम्
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥३॥
स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति ।
त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभिः ॥४॥
त्वं शर्धाय महिना गृणान उरु कृधि मघवञ्छग्धि रायः ।
तवंत्वं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसेदस्म दयसे विभक्ता ॥५॥
 
स इन नु रायः सुभ्र्तस्य चाकनन मदं यो अस्य रंह्यंचिकेतति ।
तवाव्र्धो मघवन दाश्वध्वरो मक्षू स वाजम्भरते धना नर्भिः ॥
तवं शर्धाय महिना गर्णान उरु कर्धि मघवञ्छग्धिरायः ।
तवं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसे विभक्ता ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४७" इत्यस्माद् प्रतिप्राप्तम्