"ऋग्वेदः सूक्तं १०.१४८" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
सुष्वाणास इन्द्र सतुमसि तवा ससवांसश्च तुविन्र्म्णवाजम |
आ नो भर सुवितं यस्य चाकन तमना तनासनुयाम तवोताः ||
रष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येणसह्याः |
गुहा हितं गुह्यं गूळमप्सु बिभ्र्मसिप्रस्रवणे न सोमम ||
अर्यो वा गिरो अभ्यर्च विद्वान रषीणां विप्रः सुमतिंचकानः |
ते सयाम ये रणयन्त सोमैरेनोत तुभ्यंरथोळ भक्षैः ||
 
इमा बरह्मेन्द्र तुभ्यं शंसि दा नर्भ्यो नर्णां शूरशवः |
तेभिर्भव सक्रतुर्येषु चाकन्नुत तरायस्वग्र्णत उत सतीन ||
शरुधी हवमिन्द्र शूर पर्थ्या उत सतवसे वेन्यस्यार्कैः |
आ यस्ते योनिं घर्तवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४८" इत्यस्माद् प्रतिप्राप्तम्