"विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा नवेम्बर् २०२०" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २:
{| bgcolor="#f8f8ff" align=center style="width:100% !important; -moz-border-radius: 1em;-webkit-border-radius:1em;border-radius:1em; border:1px solid #999999;"
|
{|border="0" cellspacing="2" cellpadding="10" width="100%" style="background:#FBCEB1;font-size:150%;line-height:normal"
|-valign="top"
|style="{{pre style}};width:70%"|
''' शुद्धाशुद्धविवेकः'''<br/><br/>
12 भारतीयभाषाभिः विकिस्रोतः (आन्तर्जालिकग्रन्थालयः) वर्तते । तत्रत्यग्रन्थानां पाठशुद्ध्यर्थं पाठशुद्धिस्पर्धा आयोज्यते । मे मासे आयोजितायां स्पर्धायां संस्कृतविकिस्रोतसि एव भागग्राहिणः अधिकाः आसन् इति गर्वस्य विचारः । पुनरपि नवेम्बर् मासस्य १ दिनाङ्कतः १५ दिनाङ्कपर्यन्तं [[m:Indic Wikisource Proofreadthon 2020|भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा]] आयोजिता । तत्र संस्कृतसमुदायः अपि भागग्रहणं करोति ।अस्यां स्पर्धायां विकिस्रोतसि विद्यमानानां पुस्तकानां पाठशुद्धिः भवेत् इति लक्ष्यं वर्तते ।
 
<center>
 
'''अत्र के भागं ग्रहीतुम् अर्हाः ?'''
'''Who can join this program''' -
*विकिस्रोतसः सदस्याः । Users of Samskrit Wikisource.
*विकिस्रोतसि पाठशुद्धिं ये कृतवन्तः ते । Who have done proofread work on wiki.
*देवनागरीलिप्या उट्टङ्कने समर्थाः । One who knows Devanagari typing.
*विकिप्रकल्पेषु सक्रियाः संस्कृतज्ञाः । Samskritist who are active on other sawiki projects.
</small>
|
|style="{{pre style}};width:30%"|
{| style="center"
|
Line १८ ⟶ ३२:
|}
|}
 
''' आयोजनसाहाय्यम् '''
<gallery>
File:Wikisource Community User Group logo.svg
Assamese Wikimedia Community logo.svg
Access To Knowledge, The Centre for Internet Society logo.png
File:Samskrita bharati.jpg
Assamese Wikimedia Community logo.svg
</gallery>
</center>
|}