"विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा नवेम्बर् २०२०" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ४:
{|border="0" cellspacing="2" cellpadding="10" width="100%" style="background:#FBCEB1;font-size:150%;line-height:normal"
|-valign="top"
|style="{{pre style}};width:7065%"|
''' शुद्धाशुद्धविवेकः'''<br/><br/>
12 भारतीयभाषाभिः विकिस्रोतः (आन्तर्जालिकग्रन्थालयः) वर्तते । तत्रत्यग्रन्थानां पाठशुद्ध्यर्थं पाठशुद्धिस्पर्धा आयोज्यते । मे मासे आयोजितायां स्पर्धायां संस्कृतविकिस्रोतसि एव भागग्राहिणः अधिकाः आसन् इति गर्वस्य विचारः । पुनरपि नवेम्बर् मासस्य १ दिनाङ्कतः १५ दिनाङ्कपर्यन्तं [[m:Indic Wikisource Proofreadthon 2020|भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा]] आयोजिता । तत्र संस्कृतसमुदायः अपि भागग्रहणं करोति ।अस्यां स्पर्धायां विकिस्रोतसि विद्यमानानां पुस्तकानां पाठशुद्धिः भवेत् इति लक्ष्यं वर्तते ।
पङ्क्तिः १७:
</small>
|
|style="{{pre style}};width:3035%"|
{| style="center"
|