"विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा नवेम्बर् २०२०" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ४:
{|border="0" cellspacing="2" cellpadding="10" width="100%" style="background:#FBCEB1;background-color:#b1c8ff;font-size:120%;line-height:normal"
|-valign="top"
|style="{{pre style}};width:6570%"|
<center><big><big>''' शुद्धाशुद्धविवेकः'''</center></big></big><br/><br/>
12 भारतीयभाषाभिः विकिस्रोतः (आन्तर्जालिकग्रन्थालयः) वर्तते । तत्रत्यग्रन्थानां पाठशुद्ध्यर्थं पाठशुद्धिस्पर्धा आयोज्यते । मे मासे आयोजितायां स्पर्धायां संस्कृतविकिस्रोतसि एव भागग्राहिणः अधिकाः आसन् इति गर्वस्य विचारः । पुनरपि नवेम्बर् मासस्य १ दिनाङ्कतः १५ दिनाङ्कपर्यन्तं [[m:Indic Wikisource Proofreadthon 2020|भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा]] आयोजिता । तत्र संस्कृतसमुदायः अपि भागग्रहणं करोति ।अस्यां स्पर्धायां विकिस्रोतसि विद्यमानानां पुस्तकानां पाठशुद्धिः भवेत् इति लक्ष्यं वर्तते ।
पङ्क्तिः १७:
|}
|
|style="{{pre style}};font-size:130%;width:3530%"|
{| style="center"
|
पङ्क्तिः ३२:
|}
|}
''' आयोजनसाहाय्यम् '''
<gallery>
File:Wikisource Community User Group logo.svg
Access To Knowledge, The Centre for Internet Society logo.png
File:Samskrita bharati.jpg
Assamese Wikimedia Community logo.svg
</gallery>
</center>
|}