"ऋग्वेदः सूक्तं १०.१४८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सुष्वाणास इन्द्र सतुमसिस्तुमसि तवात्वा ससवांसश्च तुविन्र्म्णवाजमतुविनृम्ण वाजम्
आ नो भर सुवितं यस्य चाकनचाकन्त्मना तमनातना तनासनुयामसनुयाम तवोताःत्वोताः ॥१॥
रष्वस्त्वमिन्द्रऋष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येणसह्याःसूर्येण सह्याः
गुहा हितं गुह्यं गूळमप्सुगूळ्हमप्सु बिभ्र्मसिप्रस्रवणेबिभृमसि प्रस्रवणेसोममसोमम् ॥२॥
अर्यो वा गिरो अभ्यर्च विद्वान रषीणांविद्वानृषीणां विप्रः सुमतिंचकानःसुमतिं चकानः
ते सयामस्याम ये रणयन्त सोमैरेनोत तुभ्यंरथोळतुभ्यं रथोळ्ह भक्षैः ॥३॥
इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः ।
तेभिर्भव सक्रतुर्येषु चाकन्नुत तरायस्वग्र्णतत्रायस्व गृणत उत सतीनस्तीन् ॥४॥
शरुधीश्रुधी हवमिन्द्र शूर पर्थ्यापृथ्या उत सतवसेस्तवसे वेन्यस्यार्कैः ।
आ यस्ते योनिं घर्तवन्तमस्वारूर्मिर्नघृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ॥५॥
 
इमा बरह्मेन्द्र तुभ्यं शंसि दा नर्भ्यो नर्णां शूरशवः ।
तेभिर्भव सक्रतुर्येषु चाकन्नुत तरायस्वग्र्णत उत सतीन ॥
शरुधी हवमिन्द्र शूर पर्थ्या उत सतवसे वेन्यस्यार्कैः ।
आ यस्ते योनिं घर्तवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४८" इत्यस्माद् प्रतिप्राप्तम्