"ऋग्वेदः सूक्तं १०.१४९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
सविता यन्त्रैः पर्थिवीमरम्णादस्कम्भने सविता दयामद्रंहत |
अश्वमिवाधुक्षद धुनिमन्तरिक्षमतूर्तेबद्धं सविता समुद्रम ॥
यत्रा समुद्र सकभितो वयौनदपां नपात सविता तस्यवेद |
अतो भूरत आ उत्थितं रजो.अतो दयावाप्र्थिवीप्रथेताम ॥
पश्चेदमन्यदभवद यजत्रममर्त्यस्य भुवनस्य भूना |
सुपर्णो अङग सवितुर्गरुत्मान पूर्वो जातः स उ अस्यानुधर्म ॥
 
गाव इव गरामं यूयुधिरिवाश्वान वाश्रेव वत्संसुमना दुहाना |
पतिरिव जायामभि नो नयेतु धर्तादिवः सविता विश्ववारः ॥
हिरण्यस्तूपः सवितर्यथा तवाङगिरसो जुह्वे वाजे अस्मिन |
एवा तवार्चन्नवसे वन्दमानः सोमस्येवाण्शुं परतिजागराहम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४९" इत्यस्माद् प्रतिप्राप्तम्