"ऋग्वेदः सूक्तं १०.१४९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
सविता यन्त्रैः पर्थिवीमरम्णादस्कम्भने सविता दयामद्रंहत ।
अश्वमिवाधुक्षद धुनिमन्तरिक्षमतूर्तेबद्धं सविता समुद्रम ॥
Line १० ⟶ १४:
हिरण्यस्तूपः सवितर्यथा तवाङगिरसो जुह्वे वाजे अस्मिन ।
एवा तवार्चन्नवसे वन्दमानः सोमस्येवाण्शुं परतिजागराहम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४९" इत्यस्माद् प्रतिप्राप्तम्