"रामायणम्/युद्धकाण्डम्/सर्गः १०८" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:३२, ९ फेब्रवरी २०१२ इत्यस्य संस्करणं

← सर्गः १०७ रामायणम्
सर्गः १०८
वाल्मीकिः
सर्गः १०९ →

स रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् ।
गन्धर्वनगराकारं समुच्छ्रितपताकिनम् ।। ६.१०८.१ ।।

युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः ।
युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ।। ६.१०८.२ ।।

ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् ।
प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् ।
रावणस्य रथं क्षिप्रं चोदयामास सारथिः ।। ६.१०८.३ ।।

तमापतन्तं सहसा स्वनवन्तं महास्वनम् ।
रथं राक्षसराजस्य नरराजो ददर्श ह ।। ६.१०८.४ ।। ।
कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ।
तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् ।। ६.१०८.५ ।।

शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ।
तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः ।। ६.१०८.६ ।।

गिरैर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् ।
विस्फारयन् वै वेगेन बालचन्द्रनतं धनुः ।। ६.१०८.७ ।।

उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ।। ६.१०८.८ ।।

मातले पश्य संरब्धमापतन्तं रथं रिपोः ।। ६.१०८.९ ।।

यथा ऽ ऽपसव्यं पतता वेगेन महता पुनः ।
समरे हन्तुमात्मानं तथा तेन कृता मतिः ।। ६.१०८.१० ।।

तदप्रमादमातिष्ठन् प्रत्युद्गच्छ रथं रिपोः ।
विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ।। ६.१०८.११ ।।

अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् ।
रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् ।। ६.१०८.१२ ।।

कामं न त्वं समाधेयः पुरन्दररथोचितः ।
युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ।। ६.१०८.१३ ।।

परितुष्टः स रामस्य तेन वाक्येन मातलिः ।
प्रचोदयामास रथं सुरसारथिसत्तमः ।। ६.१०८.१४ ।।

अपसव्यं ततः कुर्वन् रावणस्य महारथम् ।
चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् ।। ६.१०८.१५ ।।

ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः ।
रथप्रतिमुखं रामं सायकैरवधूनयत् ।। ६.१०८.१६ ।।

धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् ।
जग्राह सुमहावेगमैन्द्रं युधि शरासनम् ।
शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ।। ६.१०८.१७ ।।

तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ।
परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः ।। ६.१०८.१८ ।।

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
समेयुर्द्वैरथं दृष्टुं रावणक्षयकाङ्क्षिणः ।। ६.१०८.१९ ।।

समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः ।
रावणस्य विनाशाय राघवस्य जयाय च ।। ६.१०८.२० ।।

ववर्ष रुधिरं देवो रावणस्य रथोपरि ।
वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः ।। ६.१०८.२१ ।।

महद् गृध्रकुलं चास्य भ्रममाणं नभस्स्थले ।
येन येन रथो याति तेन तेन प्रधावति ।। ६.१०८.२२ ।।

सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया ।
दृश्यते सम्प्रदीप्तेव दिवसे ऽपि वसुन्धरा ।। ६.१०८.२३ ।।

सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः ।
विषादयंस्ते रक्षांसि रावणस्य तदा ऽहिताः ।। ६.१०८.२४ ।।

रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा ।
रक्षसां च प्रहरतां गृहीता इव बाहवः ।। ६.१०८.२५ ।।

ताम्राः पीताः सिताश्वेताः पतिताः सूर्यरश्मयः ।
दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः ।। ६.१०८.२६ ।।

गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ।
प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः ।। ६.१०८.२७ ।।

प्रतिकूलं ववौ वायू रणे पांसून् समाकिरन् ।
तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् ।। ६.१०८.२८ ।।

निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ।
दुर्विषह्यस्वना घोरा विना जलधरस्वनम् ।। ६.१०८.२९ ।।

दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ।
पांसुवर्षेण महता दुर्दर्शं च नभो ऽभवत् ।। ६.१०८.३० ।।

कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति ।
निपेतुः शतशस्तत्र दारुणं दारुणारुताः ।। ६.१०८.३१ ।।

जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्यो ऽश्रूणि सन्ततम् ।
मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ।। ६.१०८.३२ ।।

एवम्प्रकारा बहवः समुत्पाता भयावहाः ।
रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे ।। ६.१०८.३३ ।।

रामस्यापि निमित्तानि सौम्यानि च शुभानि च ।
बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ।। ६.१०८.३४ ।।

निमित्तानि च सौम्यानि राघवः स्वजयाय च ।
दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ।। ६.१०८.३५ ।।

ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ।
जगाम हर्षं च परां च निर्वृत्तिं चकार युद्धे ह्यधिकं च विक्रमम् ।। ६.१०८.३६ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टोत्तरशततमः सर्गः ।। १०८ ।।