"पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२२९" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ९: पङ्क्तिः ९:
{{gap}}शार्दूलविक्रीडितम् ॥
{{gap}}शार्दूलविक्रीडितम् ॥
<poem>{{bold|धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-
<poem>{{bold|धन्यानां गिरिकंदरेषु वसता ज्योतिः परं ध्यायता-
मानन्दाश्रुजलं पिबन्ति शकुना निश्शङ्कमङ्के शयाः
मानन्दाश्रुजलं पिबन्ति शकुना निश्शङ्कमङ्केशयाः
अस्माकं तु मनोरथोपरचितप्रासाद वापीतट-
अस्माकं तु मनोरथोपरचितप्रासाद वापीतट-
क्रीडाकामनकेळिकौतुकजुषामायुः परं क्षीयते ॥ १४}}</poem>
क्रीडाकामनकेळिकौतुकजुषामायुः परं क्षीयते ॥ १४}}</poem>


{{gap}}व्या.---- उक्तमेवार्थ भङ्ग्यन्तरेणाह - धन्यानामिति...-
{{gap}}व्या.---- उक्तमेवार्थं भङ्ग्यन्तरेणाह - धन्यानामिति...-
गिरिकन्दरेषु गिरिगह्वरेणु - नि. दरी तु कन्दरो वा स्त्री' त्यमरः ।
गिरिकन्दरेषु गिरिगह्वरेणु - नि. दरी तु कन्दरो वा स्त्री' त्यमरः ।
वसतां विविक्ततया वर्तमानानां - 'विविक्तसेवी लध्वाशी 'ति वध
वसतां विविक्ततया वर्तमानानां - 'विविक्तसेवी लध्वाशी 'ति वध
नादिति भावः । तथा। परं ज्योतिः परं ब्रह्म । ध्यायतां। धन्यानां
नादिति भावः । तथा। परं ज्योतिः परं ब्रह्म । ध्यायतां। धन्यानां
पुण्यशालिनां - नि. 'सुकृती पुण्यवान् धन्य' इत्यमरः' आनन्देन
पुण्यशालिनां - नि. 'सुकृती पुण्यवान् धन्य' इत्यमरः' आनन्देन
ये - अश्रकणाः बाष्पविन्दवः - तान् । निश्शक् तेषां तपः प्रशान्त -
ये - अश्रुकणाः बाष्पविन्दवः - तान् । निश्शङ्कं तेषां तपः प्रशान्त -
स्वान्निभयं यथा तथा । अङ्के के शेरत इत्यङ्के शयाः उत्सङ्गवर्तिनः
स्वान्निर्भयं यथा तथा । अङ्के के शेरत इत्यङ्के शयाः उत्सङ्गवर्तिनः
*अधिकरणे शेतेरि' त्यच्प्रत्ययः । शकुनाः । पक्षिणः पिबन्ति । किंतु।
*अधिकरणे शेतेरि' त्यच्प्रत्ययः । शकुनाः । पक्षिणः पिबन्ति । किंतु।
मनोरथेन वाञ्छामात्रेणोपरचिताः याः - प्रासादेषु हम्पेषु -
मनोरथेन वाञ्छामात्रेणोपरचिताः याः - प्रासादेषु हर्म्पेषु -
बापीतटेष्वल्पसरस्तीरेषु - क्रीडाकाननेद्यानेषु च - केळयो विहा-
वापीतटेष्वल्पसरस्तीरेषु - क्रीडाकाननेद्यानेषु च - केळयो विहा-