"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
अग्निष्टोमे ऋत्विग् यजमानस्य शाला प्रवेशमारभ्य क्रीतसोमस्य शालाप्रवेशान्त मन्त्राः
 
4.1 एदम् अगन्म देवयजनं पृथिव्या यत्र देवासो ऽ अजुषन्त विश्वे । इमा ऽ आपः शम् उ मे सन्तु देवीः । ओषधे त्रायस्व
4.1
एदम् अगन्म देवयजनं पृथिव्या यत्र देवासो ऽ अजुषन्त विश्वे ।
ऋक् सामाभ्या संतरन्तो यजुर्भी रायस् पोषेण सम् इषा मदेम ।
इमा ऽ आपः शम् उ मे सन्तु देवीः ।
ओषधे त्रायस्व ।
स्वधिते मैनꣳ हिꣳसीः ॥
 
Line १९५ ⟶ १९२:
 
</span></poem>
 
 
<pages index="शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf" from=67 to=84/>
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्