"ऋग्वेदः सूक्तं १०.१५१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
शरद्धयाग्निः समिध्यते शरद्धय हुयते हविः |
शरद्धां भगस्य मूर्धनि वचसा वेदयमसि ||
परियं शरद्धे ददतः परियं शरद्द्ते दिदासतः |
परियम्भोजेषु यज्वस्विदं म उदितं कर्धि ||
यथा देव असुरेषु शरद्धामुग्रेषु चक्रिरे |
एवम्भोजेषु यज्वस्वस्माकमुदितं कर्धि ||
 
शरद्धां देवा यजमाना वायुगोपा उपासते |
शरद्धांह्र्दय्ययाकूत्या शरद्धया विन्दते वसु ||
शरद्धां परातै हवामहे शरद्धां मध्यन्दिनं परि |
शरद्धां सूर्यस्य निम्रुचि शरद्धे शरद धापयेह नः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५१" इत्यस्माद् प्रतिप्राप्तम्