"ऋग्वेदः सूक्तं १०.१५१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
शरद्धयाग्निःश्रद्धयाग्निः समिध्यते शरद्धयश्रद्धया हुयतेहूयते हविः ।
शरद्धांश्रद्धां भगस्य मूर्धनि वचसा वेदयमसिवेदयामसि ॥१॥
परियंप्रियं शरद्धेश्रद्धे ददतः परियंप्रियं शरद्द्तेश्रद्धे दिदासतः ।
परियम्भोजेषुप्रियं भोजेषु यज्वस्विदं म उदितं कर्धिकृधि ॥२॥
यथा देवदेवा असुरेषु शरद्धामुग्रेषुश्रद्धामुग्रेषु चक्रिरे ।
एवम्भोजेषुएवं भोजेषु यज्वस्वस्माकमुदितं कर्धिकृधि ॥३॥
शरद्धांश्रद्धां देवा यजमाना वायुगोपा उपासते ।
श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥४॥
श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि ।
शरद्धांश्रद्धां सूर्यस्य निम्रुचि शरद्धेश्रद्धे शरद धापयेहश्रद्धापयेह नः ॥५॥
 
शरद्धां देवा यजमाना वायुगोपा उपासते ।
शरद्धांह्र्दय्ययाकूत्या शरद्धया विन्दते वसु ॥
शरद्धां परातै हवामहे शरद्धां मध्यन्दिनं परि ।
शरद्धां सूर्यस्य निम्रुचि शरद्धे शरद धापयेह नः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५१" इत्यस्माद् प्रतिप्राप्तम्