"ऋग्वेदः सूक्तं १.१८९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १५६:
 
वयम् "अस्मिन् अग्नौ "निवचनानि नियमपूर्वकाणि वचांसि स्तोत्ररूपाणि "अवोचाम ब्रूमः । अग्निर्विशेष्यते । "मानस्य "सूनुः । मीयत इति मानो मन्त्रः । तस्य सूनुरग्निः मन्त्रेण उत्पद्यमानत्वात् । सप्तम्यर्थे प्रथमा । मानस्य सूनौ "सहसाने शत्रूणामभिभवितरि "अग्नौ अवोचाम । “वयम् एभिः “ऋषिभिः अतीन्द्रियार्थप्रकाशकैर्मन्त्रैः साधनैः "सहस्रम् अपरिमितं धनं “सनेम संभजेमहि । विद्याम इति गतम् ॥ ॥ ११ ॥
 
 
 
}}
 
 
 
== ==
{{टिप्पणी|
१.१८९.१ अग्ने नय इति
 
महारात्रे बुद्ध्वाग्ने नयेत्याग्नीध्रमभिमृशति आप.श्रौ.सू. [https://sa.wikisource.org/s/24r1 १२.१.१]
}}
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८९" इत्यस्माद् प्रतिप्राप्तम्