"ऋग्वेदः सूक्तं १०.१५२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
शास इत्था महानस्यमित्रखादो अद्भुतः |
न यस्यहन्यते सखा न जीयते कदा चन ||
सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी |
वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः ||
वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज |
वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः ||
 
वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः |
यो अस्मानभिदासत्यधरं गमया तमः ||
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम |
वि मन्योःशर्म यछ वरीयो यवया वधम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५२" इत्यस्माद् प्रतिप्राप्तम्