"ऋग्वेदः सूक्तं ७.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७५:
 
द्र. [https://sa.wikisource.org/s/2ahj कौमुदः]
 
<कस् तम् इन्द्र त्वावसुम् [ऋ. ७.३२.१४]><कन् नव्यो अतसीनाम् [ऋ. ८.३.१३]><कद् ऊ न्व् अस्याकृतम् [ऋ. ८.६६.९]> इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते को वै प्रजापतिः प्रजापतेर् आप्त्यै यद् एव कद्वन्तस् तत् स्वर्गस्य लोकस्य रूपम् यद् व् एव कद्वन्तः अथो अन्नं वै कम् अथो अन्नस्यावरुद्ध्यै यद् व् एव कद्वन्तः अथो सुखं वै कम् अथो अन्नस्यावरुद्ध्यै - गोब्रा. २.६.३
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.३२" इत्यस्माद् प्रतिप्राप्तम्