"ऋग्वेदः सूक्तं १०.१५३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
ईङखयन्तीरपस्युव इन्द्रं जातमुपासते |
भेजानसःसुवीर्यम ॥
तवमिन्द्र बलादधि सहसो जात ओजसः |
तवं वर्षन्व्र्षेदसि ॥
तवमिन्द्रासि वर्त्रहा वयन्तरिक्षमतिरः |
उद दयामस्तभ्ना ओजसा ॥
 
तवमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः |
वज्रंशिशान ओजसा ॥
तवमिन्द्राभिभूरसि विश्वा जातान्योजसा |
स विश्वाभुव आभवः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५३" इत्यस्माद् प्रतिप्राप्तम्