"ऋग्वेदः सूक्तं १०.१५३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
ईङखयन्तीरपस्युवईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
भेजानासः सुवीर्यम् ॥१॥
भेजानसःसुवीर्यम ॥
तवमिन्द्रत्वमिन्द्र बलादधि सहसो जात ओजसः ।
त्वं वृषन्वृषेदसि ॥२॥
तवं वर्षन्व्र्षेदसि ॥
त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।
तवमिन्द्रासि वर्त्रहा वयन्तरिक्षमतिरः ।
उद दयामस्तभ्नाउद्द्यामस्तभ्ना ओजसा ॥३॥
तवमिन्द्रत्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।
वज्रं शिशान ओजसा ॥४॥
तवमिन्द्राभिभूरसित्वमिन्द्राभिभूरसि विश्वा जातान्योजसा ।
स विश्वा भुव आभवः ॥५॥
 
तवमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।
वज्रंशिशान ओजसा ॥
तवमिन्द्राभिभूरसि विश्वा जातान्योजसा ।
स विश्वाभुव आभवः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५३" इत्यस्माद् प्रतिप्राप्तम्