"ऋग्वेदः सूक्तं १०.१५४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
सोम एकेभ्यः पवते घर्तमेक उपासते |
येभ्यो मधुप्रधावति तांश्चिदेवापि गछतात ||
तपसा ये अनाध्र्ष्यास्तपसा ये सवर्ययुः |
तपो येचक्रिरे महस्तांश्चिदेवापि गछतात ||
ये युध्यन्ते परधनेषु शूरासो ये तनूत्यजः |
ये वासहस्रदक्षिणास्तांश्चिदेवापि गछतात ||
 
ये चित पूर्व रतसाप रतावान रताव्र्धः |
पितॄन तपस्वतोयम तांश्चिदेवापि गछतात ||
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम |
रषीन्तपस्वतो यम तपोजानपि गछतात ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५४" इत्यस्माद् प्रतिप्राप्तम्