"ऋग्वेदः सूक्तं १०.१५४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सोम एकेभ्यः पवते घर्तमेकघृतमेक उपासते ।
येभ्यो मधु प्रधावति ताँश्चिदेवापि गच्छतात् ॥१॥
येभ्यो मधुप्रधावति तांश्चिदेवापि गछतात ॥
तपसा ये अनाध्र्ष्यास्तपसाअनाधृष्यास्तपसा ये सवर्ययुःस्वर्ययुः
तपो ये चक्रिरे महस्ताँश्चिदेवापि गच्छतात् ॥२॥
तपो येचक्रिरे महस्तांश्चिदेवापि गछतात ॥
ये युध्यन्ते परधनेषुप्रधनेषु शूरासो ये तनूत्यजः ।
ये वा सहस्रदक्षिणास्ताँश्चिदेवापि गच्छतात् ॥३॥
ये वासहस्रदक्षिणास्तांश्चिदेवापि गछतात ॥
ये चित्पूर्व ऋतसाप ऋतावान ऋतावृधः ।
पितॄन्तपस्वतो यम ताँश्चिदेवापि गच्छतात् ॥४॥
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यमसूर्यम्
ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छतात् ॥५॥
 
ये चित पूर्व रतसाप रतावान रताव्र्धः ।
पितॄन तपस्वतोयम तांश्चिदेवापि गछतात ॥
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम ।
रषीन्तपस्वतो यम तपोजानपि गछतात ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५४" इत्यस्माद् प्रतिप्राप्तम्