"ऋग्वेदः सूक्तं १०.४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५०:
श्वितीचयः । श्वात्रासः । भुरण्यवः । वनऽसदः । वायवः । न । सोमाः ॥७
 
अत्र बहुत्वेन स्तूयते । “अस्य यजमानस्य संबन्धिनः “अजरासः जरारहिताः “दमां दमनीयानां रक्षःप्रभृतीनाम् । दमेः क्विपि ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । तेषाम् “अरित्राः तारकाः “अर्चद्धूमासः अर्चन्तः अर्चनीया धूमा धूमोपलक्षिता ज्वाला वा येषां ते तथोक्ताः “पावकाः शोधकाः “श्वितीचयः श्वेतिमानमञ्चन्तः । श्वितिः श्वेतम् । औणादिक इः। “श्वात्रासः“[http://vipin110012.tripod.com/pur_index28/shvaa.htm श्वात्रासः] । क्षिप्रनामैतत् । क्षिप्रधर्मकाः “भुरण्यवः भरणशीलाः “वनर्षदः वनेषु सीदन्तः । संहितायां छान्दसं रुत्वम् । “वायवो “न “सोमाः गन्तारः सोमा इव । हविर्दातुर्यजमानस्य शीघ्रा भवन्तीति ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४६" इत्यस्माद् प्रतिप्राप्तम्