"ऋग्वेदः सूक्तं १०.१६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५४:
इन्द्र । इदम् । अद्य । सवनम् । जुषाणः । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥२
 
हे इन्द्र “तुभ्यं त्वदर्थमेव “सुताः अभिषुताः सर्वे सोमाः “सोत्वासः इतःपरमभिषोतव्याश्च “तुभ्यमु त्वदर्थमेव । सुनोतेः ‘कृत्यार्थे तवैकेन्' इति त्वन्प्रत्ययः । “श्वात्र्याः“[http://vipin110012.tripod.com/pur_index28/shvaa.htm श्वात्र्याः] शु आशु शीघ्रमतन्त्यः प्रवर्तमानाः “गिरः स्तुतिरूपा वाचश्च “त्वाम् एव “आ “ह्वयन्ति आक्रोशयन्ति । हे “इन्द्र “अद्य अस्मिन् काले “इदं “सवनं प्रातःसवनादिकं “जुषाणः सेवमानः “विश्वस्य सर्वस्य “विद्वान् ज्ञाता त्वम् “इह अस्मिन् यज्ञे “सोमं "पाहि पिब ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६०" इत्यस्माद् प्रतिप्राप्तम्