"ऋग्वेदः सूक्तं १०.१५५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
अरायि काणे विकटे गिरिं गछ सदान्वे |
शिरिम्बिठस्यसत्वभिस्तेभिष टवा चातयामसि ॥
चत्तो इतश्चत्तामुतः सर्वा भरूणान्यारुषी |
अराय्यं बरह्मणस पते तीक्ष्णश्र्ण्गोद्र्षन्निहि ॥
अदो यद दारु पलवते सिन्धोः पारे अपूरुषम |
तदारभस्व दुर्हणो तेन गछ परस्तरम ॥
 
यद ध पराचीरजगन्तोरो मण्डूरधाणिकीः |
हतािन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥
परीमे गामनेषत पर्यग्निमह्र्षत |
देवेष्वक्रतश्रवः क इमाना दधर्षति ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५५" इत्यस्माद् प्रतिप्राप्तम्