"ईशावास्‍योपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) सुर्या/सूर्या
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{उपनिषद्}
{{Upanishad}}
ईशोपनिषत्<br />
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।<br />पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यतेपूर्णमेवावशिष्यते। ॥<br />
ॐ शान्तिः शान्तिः शान्तिः॥<brशान्तिः।। />
 
<br />
॥अथ ईशोपनिषत्॥<br />
 
<br />
ॐ ईशावास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत्।<br />
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद्धनम्॥१॥<br />
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।<br />
<br />
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥<br />
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।<br />
असुर्याअसूर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।<br />
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥<br />
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥<br />
<br />
 
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।<br />
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।<br />
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥३॥<br />
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥<br />
<br />
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।<br />तद्वन्तिके।
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।<br />
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥<br />
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥<br />
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।<br />
<br />
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥<br />
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।<br />
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।<br />
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥<br />
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥<br />
<br />
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।<br />
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।<br />
कविर्मनीषी परिभूः स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥<br />
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥<br />
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासतेयेऽविद्यामुपासते<br />
<br />
ततो भूय इव ते तमो य उ सम्भूत्याँविद्यायाँ रताः ॥१२॥<br />॥९॥
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।<br />
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।<br />
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥<br />
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥<br />॥१०॥
<br />
सम्भूतिंविद्यां च विनाशंचाविद्यां च यस्तद्वेदोभयँ सह ।<brसह। />
स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरँ शुद्धमपापविद्धम् ।<br />
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥
कविर्मनीषी परिभूः स्वयम्भूःयाथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥<br />
 
<br />
अन्धं तमः प्रविशन्ति येऽविद्यामुपासतेयेऽसम्भूतिमुपासते<br />
ततो भूय इव ते तमो य उ विद्यायाँसम्भूत्याँ रताः ॥९॥<br />॥१२॥
 
<br />
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।<br />
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।<br />
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥<br॥१३।। />
 
<br />
विद्यांसम्भूतिं चाविद्यांच विनाशं च यस्तद्वेदोभयँ सह ।<br />
अविद्ययाविनाशेन मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुतेसम्भूत्याऽमृतमश्नुते ॥११॥<br />॥१४॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।<br />
<br />
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥<br />
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।<br />
 
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥१२॥<br />
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |<br />
<br />
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥<br />
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।<br />
 
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥<br />
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।<br />
<br />
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥<br />
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।<br />
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।<br />
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥<br />
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥<br />
<br />
॥इति ईशोपनिषत्॥<br />
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।<br />
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।<br />
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥<br />
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥<br />
<br />
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |<br />
तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥<br />
<br />
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् ।<br />
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥<br />
<br />
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।<br />
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥<br />
<br />
॥इति ईशोपनिषत्॥<br />
<br />
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।<br />
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥<br />
ॐ शान्तिः शान्तिः शान्तिः॥
 
"https://sa.wikisource.org/wiki/ईशावास्‍योपनिषद्" इत्यस्माद् प्रतिप्राप्तम्