"ऋग्वेदः सूक्तं १०.१५५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अरायि काणे विकटे गिरिं गछगच्छ सदान्वे ।
शिरिम्बिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥१॥
शिरिम्बिठस्यसत्वभिस्तेभिष टवा चातयामसि ॥
चत्तो इतश्चत्तामुतः सर्वा भरूणान्यारुषीभ्रूणान्यारुषी
अराय्यं ब्रह्मणस्पते तीक्ष्णशृण्गोदृषन्निहि ॥२॥
अराय्यं बरह्मणस पते तीक्ष्णश्र्ण्गोद्र्षन्निहि ॥
अदो यदयद्दारु दारु पलवतेप्लवते सिन्धोः पारे अपूरुषमअपूरुषम्
तदारभस्वतदा रभस्व दुर्हणो तेन गछगच्छ परस्तरमपरस्तरम् ॥३॥
यदयद्ध ध पराचीरजगन्तोरोप्राचीरजगन्तोरो मण्डूरधाणिकीः ।
हतािन्द्रस्यहता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥४॥
परीमे गामनेषत पर्यग्निमह्र्षतपर्यग्निमहृषत
देवेष्वक्रत श्रवः क इमाँ आ दधर्षति ॥५॥
 
यद ध पराचीरजगन्तोरो मण्डूरधाणिकीः ।
हतािन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥
परीमे गामनेषत पर्यग्निमह्र्षत ।
देवेष्वक्रतश्रवः क इमाना दधर्षति ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५५" इत्यस्माद् प्रतिप्राप्तम्