"ऋग्वेदः सूक्तं ७.१०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८८:
अध । सः । वीरैः । दशऽभिः । वि । यूयाः । यः । मा । मोघम् । यातुऽधान । इति । आह ॥१५
 
इयमपि शपथरूपैव । "यदि अहं वसिष्ठः "[http://puranastudy.byethost14.com/pur_index24/yaatudhana.htm यातुधानः] राक्षसः "अस्मि "अद्य अस्मिन्नेव दिने “गुरीय म्रियेय । अपि "वा “पुरुषस्य मनुष्यस्य “आयुः जीवितं "यदि अहं राक्षसो भूत्वा "ततप हिंसितवानस्मि तर्ह्यप्यहमद्य म्रियेयेत्यन्वयः । "अध अथैवं स्यात् अहं वसिष्ठस्त्वं राक्षस इति तर्हि “सः त्वं "दशभिः "वीरैः पुत्रैः । उपलक्षणमेतत् । सर्वैर्बन्धुजनैः “वि "यूयाः वियुक्तो भवेः । "यः राक्षसः “मा मां "मोघं मृषैव हे "यातुधान हे राक्षस “इति संबोध्य "आह ॥ ॥ ७ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०४" इत्यस्माद् प्रतिप्राप्तम्