"ऋग्वेदः सूक्तं १०.१५८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
सूर्यो नो दिवस पातु वातो अन्तरिक्षात |
अग्निर्नःपार्थिवेभ्यः ॥
जोषा सवितर्यस्य ते हरः शतं सवानर्हति |
पाहिनो दिद्युतः पतन्त्याः ॥
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः |
चक्षुर्धाता दधातु नः ॥
 
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः |
संचेदं वि च पश्येम ॥
सुसन्द्र्शं तवा वयं परति पश्येम सूर्य |
वि पश्येमन्र्चक्षसः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५८" इत्यस्माद् प्रतिप्राप्तम्