"विष्णुपुराणम्/प्रथमांशः/अध्यायः २" इत्यस्य संस्करणे भेदः

पृष्ठ को '<poem> </poem>' से बदल रहा है।
नुतनं पृष्टम्
पङ्क्तिः १:
<poem>
श्रीपराशर उवाच
 
अविकाराय शुद्धाय नित्याय परमात्मने । <br>सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥१॥
 
नमो हिरण्यगर्भाय हरये शंकराय च । <br>वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥२॥
 
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । <br>अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥३॥
 
सर्गस्थितिविनाशानां जगतो यो जगन्मयः । <br>मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥४॥
 
आधारभूतं विश्वस्याप्यणीयांसमयीयसाम् । <br>प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥५॥
 
ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । <br>तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥६॥
 
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । <br>प्रणम्य जगतामीशमजमक्षयमव्ययम् ॥७॥
 
कथयामि यथापूर्व दक्षाद्यैर्मुनिसत्तमैः । <br>पृष्ट प्रोवाच भगवानब्जयोनिः पितामहः ॥८॥
 
तैश्चौक्तं पुरुकुत्साय भूभुजे निर्मदातटे । <br>सारस्वताय तेनापि मह्मं सारस्वतेन च ॥९॥
 
परः पराणां परमः परमात्मात्मसंस्थितः । <br>रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥१०॥
 
अपक्षयविनाशाभ्यां परिणामर्धिजन्मभिः । <br>वर्जितः शक्यते वक्तुंयः सदास्तीति केवलम् ॥११॥
 
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । <br>ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥१२॥
 
तद्‌ब्रह्म परंमं नित्यमजमक्षयमव्ययम् । <br>एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम् ॥१३॥
 
तदेव सर्वमेवैतद्‌व्यक्ताव्यक्तस्वरूपवत् । <br>तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥१४॥
 
परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज । <br>व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम् ॥१५॥
 
प्रधानपुरुषव्यक्तकालानां परमं हि यत् । <br>पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥१६॥
 
प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः । <br>रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥१७॥
 
व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च । <br>क्रीडतो बालकस्येव चेष्टां तस्य निशामय ॥१८॥
 
अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः । <br>प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् ॥१९॥
 
अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् । <br>शब्दस्पर्शविहीनं तद्रूपादिभिरसंहितम् ॥२०॥
 
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । <br>तेनाग्रे सर्वमेवासीद्व्‌यांत्पं वै प्रलयादनु ॥२१॥
 
वेदवादविदो विद्दन्नियता ब्रह्मवादिनः । <br>पठन्ति चैतमेवार्थ प्रधानप्रतिपादकम् ॥२२॥
 
नाहो न रात्रिर्न नभो न भूमि- र्नासीत्ममोज्योतिरभूच्च नान्यत् । <br>श्रोत्रादिबुद्धयानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥२३॥
 
विष्णोः स्वरूपात्मरतो हि ते द्वे रूपे प्रधानं पुरुषश्च विप्र । <br>तस्यैव तेऽन्येन धूते वियुक्ते रूपांन्तरं तद्‌द्विज कालसंज्ञम् ॥२४॥
 
प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् । <br>तस्मात्प्राकृतसंज्ञोऽयमुच्यते प्रतिसत्र्चरः ॥२५॥
 
अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते । <br>अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥२६॥
 
गुणसाम्ये ततस्तस्मिन्पृथक्पूंसि व्यवस्थिते । <br>कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्त्तते ॥२७॥
 
ततस्तु तप्तरं ब्रह्मं परमात्मा जगन्मयः । <br>सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥२८॥
 
प्रधानपुरुषौ चापि प्रविश्यात्मेच्छया हरिः । <br>क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥२९॥
 
यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । <br>मनसो नोपकर्तृत्वात्तथाऽसौ परमेश्वरः ॥३०॥
 
स एव क्षोभको ब्रह्मन् क्षोभ्यश्र्च पुरुषोत्तमः । <br>स संकोचविकासाभ्यां प्रधानत्वेऽपिच स्थितः ॥३१॥
 
विकासाणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा । <br>व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः ॥३२॥
 
गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने । <br>गुणव्यत्र्जनसम्भूतिः सर्गकाले द्विजोत्तम ॥३३॥
 
प्रधानतत्त्वमुद्भतं महान्तं तत्समावृणोत् । <br>सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥३४॥
 
प्रधानतत्वेन समं त्वचा बीजमिवावृतम् । <br>वैकारिकस्तैजसश्च भूतादिश्चैव तामस्वः ॥३५॥
 
त्रिविधोऽयमहंकारो महत्तत्त्वादजायत । <br>भुतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने ।
 
यथा प्रधानेन महान्महता स तथावृतः ॥३६॥
 
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । <br>ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥३७॥
 
शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् । <br>आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥३८॥
 
बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः । <br>आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥३९॥
 
ततो वायुर्विकुर्णाणो रूपमात्रं ससर्ज ह । <br>ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥४०॥
 
स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् । <br>ज्योतिश्चापि विकृर्वाणं रसमात्रं ससर्ज ह ॥४१॥
 
सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि च र। रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥४२॥
 
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे । <br>संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥४३॥
 
तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ॥४४॥
 
तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते ॥४५॥
 
न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः । <br>भूततन्मात्रसर्गोऽयमहकांरात्तु तामसात् ॥४६॥
 
तैजसानीन्द्रीयाण्याहूर्देवा वैकारिका दश । <br>एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥४७॥
 
त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पत्र्चमम् । <br>शब्दादीनामवाप्त्यर्थं बुद्धीयुक्तानि वै द्विज ॥४८॥
 
पायूपस्थौ करौ पादौ वाक् च मैत्रेय पत्र्चमी । <br>विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥४९॥
 
आकाशवायुतेजांसि सलिलं पृथिवी तथा । <br>शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरैः ॥५०॥
 
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥५१॥
 
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । <br>नाशक्रुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्त्रशः ॥५२॥
 
समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । <br>एकसंघातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः ॥५३॥
 
पुरुषाधिष्ठितताच्च प्रधानानुग्रहेण च महदाद्या विशेषान्ता ह्माण्डमुत्पादयन्ति ते ॥५४॥
 
तत्क्रमेण विवृद्धं सज्जलबुदबुदवत्समम् । <br>भूतेभ्योऽण्डं महाबुद्धें महत्तदुदकेशयम् ।
 
प्राकृतं ब्रह्मरूपयस्य विष्णोः स्थानमनुत्तमम् ॥५५॥
 
तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपो जगत्पतिः । <br>विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥५६॥
 
मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः । <br>गर्भोदकं समुद्राश्च तस्यासन्सुमहात्मनः ॥५७॥
 
साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः । <br>तस्मिन्नण्डेऽभवद्विप्र सदेवासुरमानुषः ॥५८॥
 
वारिवह्‌न्यनिलाकाशैस्ततो भूतादिना बहिः । <br>वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥५९॥
 
अव्यक्तेनावृतो ब्रह्मांस्तैः सर्वोः सहितो महान् । <br>एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ।
 
नारिकेलफलस्यान्तर्बीजं बाह्मदलैरिव ॥६०॥
 
जुषन रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः । <br>ब्रह्मा भूत्वास्य जगतो विसृष्टौ सम्प्रवर्त्तते ॥६१॥
 
सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना । <br>सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः ॥६२॥
 
तमोद्रेकी चा कल्पान्ते रुद्ररूपी जनार्दनः । <br>मैत्रेयाखिलभूतानि भक्षयत्यतिदारुणः ॥६३॥
 
भक्षयित्वा च भूतानि जगत्येकार्णवीकृते । <br>नागपर्यंकशयने शेते च परमेश्वरः ॥६४॥
 
प्रबुद्धश्च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥६५॥
 
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् । <br>स संज्ञां याति भगवानेक एव जनार्दनः ॥६६॥
 
स्त्रष्टा सृजाति चात्मानं विष्णुः पाल्यंच पाति च । <br>उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥६७॥
 
पृथिव्यापस्तथा तेजो वायुराकाश एव च ।. सर्वोन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत् ॥६८॥
 
स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः । <br>सर्गादिकं तु तस्यैव भूतस्थमुपकारकम् ॥६९॥
 
स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च । <br>ब्रह्माद्यवस्थाभिरशेषमूर्ति र्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥७०॥
 
</poem>